SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ १८२-१८४] व्युत्पत्तिरत्नाकरकलिता ७७ इति प्रयोगः । ४ स्वः स्वर्गस्य वेश्याः स्वर्वेश्याः। स्वरिति हाहादयस्तु गन्धर्वा गान्धर्वा देवगायनाः ॥१८३॥ स्वर्गिणोऽप्युपलक्षणम्, तेन देवगणिका इत्यपि । ५ उरून् १ गायन हा इति कुत्सितध्वनि जहाति हाहाः, ३० महतो वष्टि कामयते वशीकरोति वा उर्वशी, पञ्चमस्वरादिः। । 'ओहाक् त्यागे'(जु.प.अ.), विप्रत्ययः। क्विबन्तत्वा'वश कान्तौ'(अ.प.से.), पचाद्यचि, गौरादित्वाद् डीए, पृषोदरा भावेनाऽधातुत्वाद् द्वितीयाबहुवचने हाहान् इति । टादौ तु दित्वादुरुशब्दस्योकारलोपः । ऊरू (ऊरूम्) अश्रुते व्याप्नो 'आतो धातो:'६।४।१४०॥ इति योगविभागादाकारलोपे हाहा तीति वा, नारायणोरुद्भवत्वात् । पृषोदरादित्वाद् हुस्वत्वे 'इको इत्यादि । बहुलवचनाद् 'मिथुनेऽसिः'(उणा-६६२)इत्यसौ यणचि'६।१।७७॥ इति यणादेशः । "पूर्ववदन्यत्"[]इति हाहाः, सकारान्तोऽपि, "गन्र्धवः प्रीतिहाहसोः''["]इति स्वामी । एवं हस्वादिस्तालव्यान्त उर्वशीशब्दः । तथा च संसारावर्तात्, "गन्धर्वो हाहसि प्रोक्तः"["]इति रत्नकोषाच्च । शतपथे-"उर्वशीहाप्सराः पुरूरवसमैलं चकमे''[]इति । माघे १० च-"दधत्युरोजद्वयमुर्वशीतलं भुवो गतेव स्वयमुर्वशी तलम्" , केचित्तु 'हाहाहूहूः' इति समुदितं नामाहुः। अन्ये तु, "हहा आदिहस्वोऽव्युत्पन्नो, हुहुराधन्तर्हस्वोऽपि"[ ]इत्याहुः। तथा [शिशुपालवधम्-९।८६]। "ऊरौ उषितेति 'वस निवासे' च "गीतमाधुर्यसंपन्नौ विख्यातौ च हहाहुहुः''["]इति (भ्वा.प.अ.)इत्यत्र ऊर्वसी दीर्घादिदन्त्यान्ता, पृषोदरादित्वाद् व्युत्पादिता"[]इति वर्णदेशना' । तथा च हरिवंशे-"नारायणोरुं व्यासः । "हंसो हहाहुहू च द्वौ वृषाणश्वश्च तुम्बुरुः"["]इति ४० निर्भिद्य संभूता वरवर्णिनी''[] । मुखशब्देन आद्यर्थेन शब्दार्णवः । आदिशब्देन हूहूतुम्बुरुविश्वावसुचित्ररथादीनां रम्भामेनकादीनां ग्रहणम् । यद् व्याडि: ग्रहणम् । अत्रानुक्तोऽपि हूहू व्युत्पाद्यते । हू इति कृत्वा "अथ ब्रह्मणोऽग्निकुण्डात् समुत्पन्ना प्रभावती । ह्वयतीति हूहूः। 'हृञ् स्पर्धायां शब्दे च'(भ्वा.उ.अ.), क्विप्, वेदितलाद् वेदिवती यमात् पुनः सुलोचना ॥२॥ वच्यादीनां संप्रसारणम्, 'हल:'६।४।२॥इति दीर्घः, 'संप्रसाउर्वशी तु हरेः सव्यमूरु भित्त्वा विनिर्गता । रणाच्च'६।१।१०८॥ इति पररूपत्वम् । शृङ्गारप्रकरणे हाहारम्भा तु ब्रह्मणो वक्त्राच्चित्रलेखा तु तत्करात् ॥३॥ हूहूशब्दयोरव्ययत्वमप्युक्तम्। गन्धं सौरभमर्वति गन्धर्वः । 'अर्व शिरसस्तु महाचित्ता स्मृता काकलिसा चसा । पर्व मर्व गतौ"(भ्वा.प.से.), कर्मण्यण, शकन्ध्वादित्वात् परमारीची सूचिका चैव विद्युत्पर्णा तिलोत्तमा ॥४॥ रूपत्वम्। गानं धर्म एषामिति, पृषोदरादित्वाद्वा । २ गन्धयन्ते अद्रिका लक्षणा क्षेमा दिव्या रामा मनोरमा । हिंसन्ति दुःखं गन्धर्वाः 'गन्धेरात:(न्तः)' (हैमोणाहेमा सुगन्धा सुवपु: सुबाहुः सुव्रता सिता ॥५॥ ५०८)इति वाः (व:)। गौर्धियते वाक् सप्तमस्वरसंपन्ना ५० शारद्वती पुण्डरीका सुरसा सूनृतापि च । तिष्ठत्यत्रेति वा, पृषोदरादिः । गन्धर्वा एव गान्धर्वाः । सुवाता कोमला' हंसपादी च सुमुखीति च ॥६॥ स्वार्थेऽण् । देवानां गायनाः देवगायनाः । “अपि गन्धर्वमेनको सहजन्या च पर्णिनी पुञ्जिकास्थला । गान्धर्वाः दिव्यगायनगानवः"["]इति शब्दार्णवः । त्रीणि ऋतुस्थला' घृताची च विश्वाचीत्यप्सर:स्त्रियः ॥७॥" देवगन्धर्वस्य ॥१८३॥ [१] । चत्वारि स्वर्वेश्यायाः ॥ यमः कृतान्तः पितृदक्षिणाशा- . १. 'स्वर्गवेश्याः ' इति३॥ २. द्र. पदचन्द्रिका, भा-१, स्वर्गवर्गः, शो-४६, पृ.७० ॥ ३. "वस निवासे' । ऊरावुषितेति पृषोदरादित्वाद् व्युत्पादिते दीर्घादिदन्त्यस इति केचिदिति वर्णदेशना ॥" इति टीकासर्वस्वम्, भा-१, १।१५॥, पृ.३९॥ ४. द्र. टीकासर्वस्वम्, भा-१, ११॥५॥, पृ.३९ ।।, पदचन्द्रिका, भा-१, स्वर्गवर्गः, शो-४७, पृ.७० ॥ ५. 'वक्त्राचित्र-' इति२.४॥ ६. 'ककलिका' इति१.२.४ ।। ७. 'वसा' इति स्वोपज्ञवृत्तौ २ १८३॥, पृ.४३॥ ८. 'सुनपुः' इति१, सुतपुः' २.४॥ ९. 'कामला' इति स्वोपज्ञवृत्तौ २।१८३ ॥, पृ.४३॥ १०. 'मेनिका' इति३॥ ११. '-स्थली' इति३॥ १२. द्र. स्वोपज्ञटीका २।१८३॥, पृ.४३ ॥ १३. द्र. टीकासर्वस्वम्, भा-१, ११५२॥, पृ.३९॥, पदचन्द्रिका, भा-१, स्वर्गवर्गः, शो-४७, पृ.७१ ॥, तयोः 'प्रीति-' इत्यस्य स्थाने 'गीति-' इति दृश्यते, रामाश्रमी ११५२॥, पृ.२७॥, तत्र 'प्रीति-' इत्यस्य स्थाने 'वीति-' दृश्यते ॥ १४. द्र. पदचन्द्रिका, भा-१, स्वर्गवर्गः, थो-४७, पृ.७१ ॥, रामाश्रमी १।१५२॥, पृ.२७ ॥ १५. इतोऽग्रे ४प्रतौ 'इत्येके' इति दृश्यते ॥ १६. द्र. पदचन्द्रिका, भा-१, स्वर्गवर्गः, शो-४७, पृ.७१ ।। १७. मा. धातुवृत्तौ '-अर्ब पर्ब बर्ब मर्ब-' इति गत्यर्थकाः पवर्गीयान्ता धातवो दृश्यन्ते ॥ १८. 'गानधर्म' इति१ ॥ १९. द्र. टीकासर्वस्वम्, भा-१, ११॥५२॥, पृ.४० ॥, पदचन्द्रिका, भा-१, स्वर्गवर्गः, शो-४७, पृ.७२ ॥, रामाश्रमी १।१५२॥, पृ.२७ ॥, तासु टीकासु '-गानवः' इत्यस्य स्थाने '-गातवः' इति दृश्यते ॥ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.016065
Book TitleVyutapatti Ratnakarakalita Abhidhan Chintamani Nammala
Original Sutra AuthorHemchandracharya
Author
PublisherRander Road Jain Sangh
Publication Year2003
Total Pages1098
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy