SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ - प्रथमकाण्डम् नृत्यवर्ग:७ अनुक्रोशाऽनुकम्पा च कारुण्यं करुणा कृपा । दया चाऽप्यथ हास्यं च हसो हासोऽथ विस्मयः ॥१४ अद्भताऽऽश्चर्य चित्राणि रौद्रमुग्रं भयानके । भीषणं दारुणं भीष्मं भीमं घोरं भयङ्करम् ॥१५॥ भैरवं च प्रतिभयं त्रिष्वेते स्युश्चतुर्दश । त्रासाऽऽतङ्को भयं भोति (स्त्री क्लोबं तु साध्वसम् ।। मनो विकारे वैकृत्यं विकृतं विकृतिः स्त्रियाम् । गर्वे मानाऽभिमानाऽहङ्कारादर्पमदौ स्मयः ॥१७॥ अपैलेपस्तिरस्कारोऽनादरश्चाऽवमानना । अपमानः परिभव स्तथाऽवज्ञाऽवलेहना ॥१८॥ हिन्दी-(१) करुणा के छ नाम-अनुक्रोश १ पु० कारुण्य २ नपुं०, अनुकम्पा ३, करुणा ४, कृपा ५ दया ६ स्त्री० । (२) हास्य के तीन नाम-हास्य १ नपुं० हस २, हास ३ पु. । (३) अद्भुत के चार नाम-विस्मय १ पु०, अदभुत २, आश्चर्य ३, चित्र ४ । (४) रौद्र के दो नाम-रौद्र १, उग्र २ । (५) भयानक के नो नाम-भयानक १, भीषण २ दारुण ३, भीष्म ४, भीम ५, घोर ६ भयङ्कर ७, भैरव ८, प्रतिभय ९ ये चौदह त्रिलिङ्ग है (६) भय के पांच नाम-भय १ नपुं०. भीति २, भी ३ स्त्री०, त्रास ४ साध्वस ५ अस्त्री० । (७) मनोविकार के तीन नामवैकृत्य १, विकृत २ नपुं०, विकृति ३ स्त्री० । (८) अहङ्कार के सात नाम-गर्व १, मान २, अभिमान ३, अहङ्कार ४ दर्प ५, मद ६, स्मय ७ पु० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016064
Book TitleShivkosha
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherKarunashankar Veniram Pandya
Publication Year1976
Total Pages390
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy