SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ वाणीवर्गः ६ प्रथमकाण्डम् १ द्वे बहुभिः कृतस्य महाध्वनेः २ द्वे प्रतिध्वनेः ३ षट् भूषणध्वने ४ वीणाध्वनौ प्रकणादयः ५ द्वे गानस्य ६ एकं विवक्षितार्थबोधकवाक्यस्य कोलाहलः कलकलः प्रतिश्रुत् स्त्री प्रतिध्वनौ ॥२६॥ शिञ्जितं काण निकाण कण कणन निकणम् । भूषणानां ध्वनौ चापि वीणायाः प्रणादयः ॥ २७ ॥ गीतगाने विवक्षार्थबोधे चाssलापैको भवेत् । ।। इति वाणीवर्गः समाप्तः ॥ ॥ अथ नृत्यवर्गः प्रारभ्यते ॥ नाटेचं तु नटनं नृत्यं ताण्डवं नर्तनं च यत् । नाटयं तौर्यत्रिकं नृत्यगीतवाद्यत्रयं त्विदम् ॥ १॥ ५३ सत्य के तीन नाम ऋत १ तथ्य २ सत्य ३ नपुं० । (१२) शब्द पर्याय के चौदह नाम-ध्वान १ निस्वान २ निस्वन ३ (रव) ४ स्वान ५ स्वन ६ नाद ७ निनाद ८ निनद ९ ध्वनि १० आरव ११ आरोव १२ संराव १३ विराव १४ पु० । - Jain Education International हिन्दी – (१) एक समय में बहुतों से किये गये शब्द के दो नाम - कोलाहल १ कलकल २ पु० । (२) प्रतिध्वनि के दो नाम - प्रतिश्रुत् १ स्त्री० प्रतिध्वनि २ नपुं० । (३) आभूषण शब्द के छ नाम शिञ्जीत १ काण २ निक्काण ३ कण ४ क्वणन ५ निकण ६ नपुं । ( ४ ) वीणाध्वनि के नाम-प्रकण आदि मोपसर्गक उपकणादि पुं० । (५) गान के दो नाम-गीत १ गान २ नपुं० । (६) वक्ता के सङ्केतार्थ वाचक शब्द का एक नाम आलापक १ पुं० । ॥०० ॥ वाणीवर्ग समाप्त || ६ || For Private & Personal Use Only www.jainelibrary.org
SR No.016064
Book TitleShivkosha
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherKarunashankar Veniram Pandya
Publication Year1976
Total Pages390
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy