SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ प्रथमकाण्डम् वाणीवर्ग: उपाङ्गानि द्वादश, २ मुलानि चत्वारि, ३ छेदानि चत्वारि एकमावश्यकम् ५ एते द्वात्रिंशद् आगन, ६ एता अपि चतुर्दशा विद्या भवति ૪૮ औपपातिकमारभ्य द्वादशोपाङ्गकानि च ॥८॥ चत्वारि मूलसूत्राणि छेदान्यपि तथैव च । अन्त्यमवश्यकं प्राक्तं द्वात्रिंशेत्ते प्रकीर्त्तिताः ॥ ९ ॥ आकाशगामिनी विद्या परकायाप्रवेशिनी । रूपान्तरकरी नाम्नी चतुर्थी स्तम्भनी मता ॥१०॥ मोहिनी पञ्चमी षष्ठी स्वर्गसिद्धिकरी खलु । रौप्यसिद्धिकरो ख्याता रससिद्धिकरी तथा ॥ ११॥ दमनी नवमी ज्ञेया स्याद् वशीकरणी क्रमात् । भूतदमनी च नाग दमनी द्वादशी मता ॥ १२॥ २ स्त्री० । ५ लौकिक धर्मग्रन्थ के चार नाम- पुराण १ धर्मशास्त्र २ नपुं०, स्मृति ३, धर्मसंहिता ४ स्त्री० । ६) पुराण के पांच लक्षण -- सर्ग १, प्रतिसर्ग २ वंश ३ पु०, मन्वन्तर ४ भूम्यादि संस्थान ५ नपुं० । (७) चतुर्दशविद्या के नाम – वेदाङ्ग ६ नपुं०, वेद पु०, मीमांसा ११, आन्वीक्षिकी १२ स्त्री०, पुराण १३. ४ धर्मशास्त्र १४ नपुं० । (८) ग्यारह अङ्ग के नाम - आचाराङ्ग १,, सूत्रकृताङ्ग २, स्थानाङ्ग ३, समवायाङ्ग ४, भगवत्यङ्ग ५, ज्ञाताधर्मकथाङ्ग ६, उपासकदशाङ्ग ७ अन्तकृतदशाङ्ग ८, अनु .त्तरोपपातिकदशाङ्ग ९, प्रश्नव्याकरण १०, विपाकश्रुत ११ नपुं० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016064
Book TitleShivkosha
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherKarunashankar Veniram Pandya
Publication Year1976
Total Pages390
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy