SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ 'प्रथमकाण्डम् ४६ - ॥०० ॥ अथ वाणीवर्गः प्रारभ्यते ॥ ००॥ — १ वाण्याः सप्त, २ त्रीणि आगमस्य, ३ चत्वारि वचनस्य, ४ त्रीणि क्रियायाः ५ एकं सुबन्ततिङ्गन्तचयस्य, ६ द्व वेदस्य, ७ द्वे त्रय्याः, ८ षड्वेदाङ्गानि ९ द्वे प्रणवस्य अथ वाणी वर्गः प्रारभ्यते वाणीवर्गः ६ वाणीगीर्भारती भाषा ब्राह्मी वाकू च सरस्वती । आगमो वाक्यमाप्तानां सूत्रं शास्त्र प्रचक्षते ॥१॥ लपितं भाषितं लोके वचनं वच उच्यते । कृतिः क्रिया प्रयत्नश्च वाक्यं तु सुप्तिङां चयः ॥ २॥ ऋक् स्त्रियां सामयजुषी श्रुतिर्वेदास्त्रयस्त्रयो । शिक्षकल्पो व्याकरणं निरुक्तं छन्द ज्योतिषी ॥३॥ षडङ्गानि तु वेदस्य “ॐकारः प्रणवः स्मृतः । ८७ नाम - पिशङ्ग १ पिंग २, कपिल ३, कडार ४, कद्र ५, पिशङ्ग ६ पु० । (६) कृष्णलोहित वर्ण के दो नाम - धूम्र १ धूमल २ पु० । (७) नानावर्ण वाले के पांच नाम-कर्बुर १ चित्र २, किमर ३, कल्माष ४, शवल ५ पु० । (८) ये विशेष्य निघ्न हैं। (९) गुण का एक नाम - गुण १ पु . । ॥ मतिवर्गसमाप्त ॥ हिन्दी - (१) वाणी के सात नाम-वाणी १, गिर् २, भारतो ३, भाषा ४, ब्राह्मी ५, वाचू ६ सरस्वती ७ ये सब स्त्री० । (२) आगम के तीन नाम -आगम १ पु०, सूत्र २, शास्त्र ३ नपुं० । (३) वचन के चार नाम - लपित १ भाषित २ वचन ३ वचस् ४ नपुं० । (४) क्रिया के तीन नाम-कृति १ क्रिया २ स्त्री०, प्रयत्न Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016064
Book TitleShivkosha
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherKarunashankar Veniram Pandya
Publication Year1976
Total Pages390
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy