SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ तृतीयकाण्डम् ३७५ लिङ्गादिनिर्णयवर्ग:३ शिष्टानां चैव शब्दानां लिङ्गस्य च विनिर्णयः ॥६०॥ शिष्ट प्रयोगतो नूनं कर्तव्यः पण्डितैरिति । ।। इति लिङ्गादि निर्णयवर्गः समाप्तः ॥ तृतीयः काण्डः समाप्तः॥ पुरुषाः, पञ्च स्त्रियः, पञ्च फलानि एवं षट् सप्त अष्ट नव दश वा पुरुषाः, स्त्रियः फलानि च इत्यादि । एवं त्वं पुरुषोऽसि,त्वं स्त्री वर्तसे, त्वं वनं वर्तसे एवं अहं पुरुषः,अहं वनम् इत्यादि । एवं पुरुषः पति स्त्री पचति कुलं पचति इत्यादि । एवं उच्चैः प्रासादः उज्चैः पाठः शाला, उच्चैः गृहम् इत्यादि । किन्तु लिङ्ग प्रतिपादक व वनों के परस्पर विरोध होने पर वचन के अनुसार ही लिङ्ग होना चाहिये जैसे-नीः लूः यहां पर केवल पुंलिङ्ग अथवा स्त्रीलिंङ्ग न होकर तीनों लिङ्ग माने जाते हैं । (१) उपरोक्त शब्दों से बचे हुए शब्दों के लिङ्गों की व्यवस्था शिष्ट प्रयोगों के अनुसार समझ लेनी चाहिये जैसे तितडः तितड, ताटङ्कः कौरकः कोरकं इत्यादि क्योंकि 'चालनी तितडः पुमान्' ऐसा शिष्टों के वचनानुसार तितड शब्द पुल्लिङ्ग माना जाता है किन्तु 'तितड परिवपनं भवति' इस प्रकार पतजलि के पस्पशालिक भाष्य वचन के अनुसार तितड शब्द नपुंसक भो माना जाता है । एवं 'ताटङ्कस्ते' इस प्रकार आचार्य के प्रयोग से तोटङ्क शब्द पुल्लिङ्ग हा माना जाता है । किन्तु 'कालिका कोरकः पुमान' ऐसा वचन के अनुसार कोरक शब्द पुल्लिङ्ग होने पर भी 'कोरकाणि' ऐसा माघ कवि के प्रयोग के अनुसानपुंसक भी माना जाता है। ॥ इति लिङ्गादि निर्णयवर्गः समाप्तः ॥ ॥ इति तृतीयः काण्डः समासः ॥ ॥ सम्पूर्णम् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016064
Book TitleShivkosha
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherKarunashankar Veniram Pandya
Publication Year1976
Total Pages390
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy