SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ प्रथमकाण्डम् सुरवर्ग:२ देवगायकानां 'हाहा हू हू' इत्यादीनि नामानिगन्धर्वा ये च हाहाद्याः सर्वे ते देवगायकाः । विश्वकर्मणश्चत्वारि नामानिविश्वकर्माऽथवात्वष्टा विश्वकृद देववर्धकः ॥६५॥ विमानस्य द्वे नारदस्य द्वे नाम्नी'विमानोऽस्त्री नभोयानं नारदः कलहप्रियः । किन्नरस्य चत्वारि नामानिकिन्नरोयस्तुरङ्गाऽऽस्यो मयुः किंपुरुषश्च सः कुबेरस्यैकादश नामानिकुबेरो यक्षराजः स्याद् धनदश्च धनेश्वरः । गुह्यकेश्वर पौलस्त्यौ राजराड् विश्रवः सुतः ॥६७॥ किं पुरुषेश्वर ईशान सखश्च नरवाहनः । बहुबचन में ही होता है पतञ्जलि इसको प्रायोवाद मानते हैं। हिन्दी-देवगायक गन्धर्वो के नाम-हाहा हू हू आदि पु०। हिन्दो-विश्वकर्मा के चार नाम-विश्वकर्मा (विश्वकर्मन्) १, त्वष्टा (त्वष्ट) २, विश्वकृत् ३, देववर्धकि ४ पु० । हिन्दी-(१)विमान के दो नाम-विमान १ अस्त्री०, नभोयान २, नपुं० (२)नारद के दो नाम-नारद १, कलहप्रिय २ पुलिङ्ग। हिन्दी-किन्नर के चार नाम-किन्नर १, तुरङ्गास्य २, मयु ३, किंपुरुष ४ पुलिङ्ग । ___ हिन्दी-कुबेर के ग्यारह नाम-कुबेर १, यक्षराज २, धनद Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016064
Book TitleShivkosha
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherKarunashankar Veniram Pandya
Publication Year1976
Total Pages390
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy