SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ प्रथमकाण्डम् सुरवर्ग: विनायको विघ्नहरो विघ्नराजो गजाननः ॥४५॥ हेरम्ब एकदन्तश्च लम्बोदर उमात्मजः । द्वैमातुरो गणाध्यक्षो गणेशो गणनायकः ॥४६॥ अग्नेः षडविंशति र्नामानि-- स्यादग्निरनलो वह्निः कृष्णवमा हुताशनः ॥४७॥ वैश्वानरो जातवेदा ज्वलनो हव्यवाहनः ॥४७॥ तनूनपादाश्रयाशः पावकश्च धनञ्जयः कृपीटयोनिः सप्तर्चिः कृशानुश्चाशुशुक्षणिः ॥४८॥ विभावसुश्चित्रभानु हुतभुग दहनः शुचिः। हिरण्यरेताः शुक्रश्च शिखी वायुसखः पुमान् ॥४९ काली १९ भैरवो २० चामुण्डा २१ गिरिजा २२ दुर्गा २३ सत्या (सतो)२४ आर्या २५ भुवनेश्वरी २६ ये सभी शब्द स्त्रीलिङ्ग हैं। हिन्दी-कार्तिकेय के चौदह नाम-स्कन्द १ कार्तिकेय २ षडानन ३ पार्वतीनन्दन ४ क्रोश्चदारण ५ शिखिवाहन ६ पाण्मतुर ७ महासेन ८ शरजन्मा (शरजन्मन्): गुह १० अग्निभू ११ तारकारि १२ शक्तिधर १३ कुमार १४ ये सर्व पुंलिङ्ग है। - हिन्दी-गणेश के तेरह नाम- गणाधिप १,विनायक २, विघ्नहर ३, विघ्नराज ४, गजानन २, हेरम्ब ६, एकदन्त ७, लम्बोदर ८, उमात्मज ९ द्वैमातुर १०, गणाध्यक्ष ११, गणेश१२ गणनायक १३ पु.। हिन्द-अग्नि के छब्बीस नाम -अग्नि १, अनल २, वह्नि ३, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016064
Book TitleShivkosha
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherKarunashankar Veniram Pandya
Publication Year1976
Total Pages390
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy