SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ प्रथमकाण्डम् मुक्तेरेकादश नामानि— सिद्धालयश्च निर्याणं सिद्धिर्मोक्षोऽपवर्गकः ॥ २७॥ मुक्तिः कैवल्य निर्वाण श्रेयो निः श्रेयसाऽमृतम् । बुद्रस्य चतुर्विंशति नामानि सृमन्तभद्रः सर्वज्ञो धर्मराजो विनायकः ||२८|| सुगतो लोकजिबुद्धोऽद्वयवादी जिनो मुनिः । पइभिज्ञो मारजिच्च श्रीचनश्च तथागतः ॥ २९ ॥ बोधिसत्व मुनीन्द्रश्च शास्ता दशवलस्था । यं शाक्यसिंहः सर्वार्थ सिद्धः शौद्धोदनिस्तथा ||३०|| अर्कबन्धु गौतमश्च मायादेवी सुतो मतः । देववर्गः " हिन्दी- भविष्यत् चौविसी के नाम - महापद्म १, सुरदेव २, सुपार्श्व ३, स्वयंप्रभ ४, सर्वानुभूति ५, देवश्रुत ६, उदय ७, पेढाल८ पोट्टिल ९, शत कीर्ति १० सुत्रत ११, अमम १२, सर्व - भाववित् १३, निष्कषाय १४ निष्पुलाक १५, निर्मम १६, चित्रगुप्त १७ समाधि १८, संवर १९, अनिवृत्ति २०, विजय २१, विमल २२ देवोपपात २३, अनन्तविजय २४, ये सर्वपुलिङ्ग हैं | हिन्दी - मुक्ति के ग्यारह नाम - सिद्धालय १ मोक्ष २ अपवर्ग ३ पु० सिद्धि ४ मुक्ति ५ स्रो० निर्याण ६ निर्वाण ७ कैवल्य ८ श्रेयस् ९ निःश्रेयस १० अमृत ११ नपुंसकलिङ्ग । हिन्दी - बुद्ध के चौवीस नाम इस प्रकार - समन्तभद्र १ सर्वज्ञ २ धर्मराज ३ विनायक ४ सुगत ५ लोकजित् ६ बुद्ध ७ अद्वयवादी ८ जिन ९ मुनि १० षडभिज्ञ ११ मारजित् १२ श्री Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016064
Book TitleShivkosha
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherKarunashankar Veniram Pandya
Publication Year1976
Total Pages390
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy