SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ १०१ -५७. १६] अशोकरोहिणीकथानकम् समरागजने जन्ये कृतदेवीसमीक्षणे । चेटकादित्रयं राजा जीवग्राहं गृहीतवान् ॥ ४२१॥' यावत्स्वपादघातेन कर्कण्डो विनिहन्ति तान् । तत्तिरीटे जिनस्यार्चा तदा तावदपश्यत ॥४२२॥ हा मयाऽनुष्ठितं कर्म हीनं साधुजुगुप्सितम् । यदों वीरनाथस्य पादेन हन्तुमुद्यतः ॥४२३॥ कर्कण्डादिमहाराजो महावैराग्यसंगतः । तदा स्वनिन्दनासक्तो बभूव परमार्थवित् ॥ ४२४ ॥ अथाह्वाय निजान् पुत्रान् राज्ययोग्यान् पुरःस्थितान् । राज्यपढें बबन्धुस्ते त्रयोऽपि क्रमतोऽनघाः॥ चटचेटौं समं वीरौ पाण्ड्यराज्येन सत्वरम् । देक्षां दैगम्बरी भव्यौ वीरसेनान्तिके दधुः ॥४२६॥ द्राविलं विषयं सर्वं वशीकृत्य नराधिपः । चम्पापुरी विवेशाशु सैन्यसागरसंयुतः ॥ ४२७ ॥ दत्त्वा राज्यश्रियं सारं वसुपालाय सूनवे । वसुपालाय वीराय सकलत्राय धीमते ॥ ४२८ ॥ वर्धमानजिनेन्द्रस्य तीर्थे कर्कण्डभूपतिः । वीरसेनगुरोरन्ते तपो जैनमशिश्रियत् ॥ ४२९ ॥ अयं कर्कण्डयोगीशो भव्यचेतोऽभिनन्दनः । जैनं तपश्चकारारं वर्गमोक्षफलप्रदम् ॥ ४३०॥ 10 ॥ इति महाभक्तिसमन्वितनागदत्तगोपालकपद्मकफलसंभूत ककेण्डमहाराजकथानकम् ॥५६॥ ५७. अशोकरोहिणीकथानकम् । अथास्ति मगधे देशे पुरं राजगृहं पृथु । श्रेणिकोऽत्र महीपालः सम्यग्दर्शनभूषितः ॥ १॥ आसीदस्य महादेवी चेलना नाम विश्रुता । तत्पुत्रो वारिषेणाख्यः श्रावको विदितो बुधैः ॥२॥ 15 अन्यदा श्रेणिकः पाप वर्धमानजिनेश्वरम् । गणैर्द्वादशभिर्युक्तं विपुलाख्यगिरौ स्थितम् ॥३॥ प्रणम्य भक्तितो वीरं देवासुरनरस्तुतम् । निहिताशेषकर्माणं पप्रच्छेदं महीपतिः॥४॥ भवत्समा जिना नाथ कियन्तश्चक्रवर्तिनः । बलदेवाः कियन्तो वा वासुदेवा हि तद्विषः ॥५॥ तथा चोक्तम्त्वत्सदृशाः कति नाथ जिनेन्द्राश्चक्रधराः कति केशवरामाः। तत्प्रतिपन्थिन एव कियन्तः सर्वमिदं मम नाथ विधत्स्व ॥६॥ एतत्सर्वं" जिनाधीश पवित्रत्रिजगद्गुरो । अहं भवत्प्रसादेन ज्ञातुमिच्छामि सांप्रतम् ॥ ७॥ मगधेशवचः श्रुत्वा वर्धमानजिनेश्वरः । यथापृष्टं जगादास्य कौतुकव्याप्तचेतसः ॥ ८॥ चतुर्भिरधिका राजन् विंशतिर्गदिता जिनाः । समस्तमेदिनीनाथास्तदर्धाश्चक्रवर्तिनः ॥९॥ बलभद्रा नव प्रोक्ता वासुदेवास्ततो नव । क्रूरकर्मसमायुक्तास्तट्विषोऽपि नव स्फुटम् ॥१०॥ 25 ऋषभादिपुराणानि श्रेणिकस्य जिनोत्तमः । कथयस्तावदायातो यावदङ्गाख्यमण्डलम् ॥११॥ अत्र चम्पापुरी रम्या विद्यते जनसंकुला। "वसुपूज्यो नृपोऽस्यापि जयानामाऽजनि प्रिया॥१२॥ अनयो रूपसंपन्नो द्वात्रिंशल्लक्षणान्वितः । वासुपूज्यो जिनो भावी नन्दनो भव्यनन्दनः ॥१३॥ द्वादशाख्यस्य तीर्थस्य भर्नाथस्य तस्य च । श्रुत्वा पुराणमापूर्ण गुणरत्नगणैरिदम् ॥१४॥ वासुपूज्यगणेन्द्रस्य प्रथमस्य नराधिपः । अमृताश्रवसंज्ञस्य पुराणं पृष्टवानिदम् ॥ १५॥" श्रेणिकस्य नरेन्द्रस्य कौतुकव्याप्तचेतसः । निशम्य वचनं वीरो जगादेमं पुरःस्थितम् ॥ १६ ॥ 1 पफज चतुष्कलम्.2 फ पादेनाहन्तुमद्यतः. 3ज चटचैटौ.4 [दीक्षां].5फ वशीकृत°. 6 पफज युग्मम्. 7 पफज ग्रं ४३३. 8 फज मगधादेशे. फज वारिखेणाख्यः. 10 फ हतद्विषः. 11 फज तत्सर्व. 12 फमगधेशो. 13 प वासुपूज्यो. 14 फज गुणैरिदम्. 15 पफज युग्मम्. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016060
Book TitleBruhat Katha kosha
Original Sutra AuthorHarishen Acharya
Author
PublisherBharatiya Vidya Bhavan
Publication Year1943
Total Pages566
LanguagePrakrit, Sanskrit
ClassificationDictionary & Dictionary
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy