SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ INTRODUCTION Nos. Bhagavati Aradhana [1547] सीदेण पुष्ववइरियदेवेण विकुच्चिएण घोरेण । संतत्तो सिरिदिण्णो पडिवण्णो उत्तमं अहं ॥ [1548] उन्हं वादं उन्हं सिलादलं आदवं च अदिउन्हं । सहिदू उससे पडिवण्णो उत्तमं अहं ॥ [1549] रोहेडयम्मि सत्तीए हओ कोंचेण अग्गिदइदो वि । तं वेदणमधियासिय पडिवण्णो उत्तमं अहं ॥ मू- अभिराजनाम्नो राशः पुत्रः कार्तिकेयसंशः । [1550] काइंदिअभयघोसो वि चंडवेगेण छिण्णसव्वंगो । तं वेयणमधियासिय पडिवण्णो उत्तमं अहं ॥ मू- चंडवेगेण चण्डवेगनाम्ना राजपुत्रेण । [1551] दंसेहिं य मसएहि य खजंतो वेदणं परं घोरं । विजुच्चरो ऽधियासिय पडिवष्णो उत्तमं अहं ॥ वि- विद्युच्चरचोरः । [1552] हथिणपुरगुरुदत्त संबलियाली व दोणितम्मि । डज्झतो अधियासिय पडिवण्णो उत्तमं अहं ॥ मू- वलशिम्बिपूरितमर्कपत्रप्रच्छादितमधोमुखभाजनं सर्वत्राग्निसंवेष्टितं संवलिस्थालीत्युच्यते । [1553] गाढप्पहारविद्धो मूइंगलियाहिं चालणी व कदो । तध विय चिलादपुत्तो पडिवण्णो उत्तमं अहं ॥ [1554] धण्णो जउणावंकेण तिक्खकंडेहिं पूरिदंगो वि । तं वेयणमधियासिय पडिवण्णो उत्तमं अहं ॥ वि- दंडो दण्डनामको यतिः । मू- धण्णो धन्यो नाम मुनिः । दंडो इत्यन्ये । जाके यमुनावनाम्ना राज्ञा । [1555] अभिनंदणादिगा पंचसया णयरम्मि कुंभकारकडे । आराधणं पवण्णा पीलिजंता वि जंतेण । [1556] गोट्ठे पाओवगदो सुबंधुणा गोव्वरे पलिविदम्मि । उज्झतो चाणक्को पडिवण्णो उत्तमं अहं ॥ * [1557] वसदीए पलिविदाए रिट्ठामच्चेण उसहसेणो वि । आराधणं पवण्णो सह परिसाए कुणालम्मि ॥ [1633] अरहंत सिद्ध केवलिअधिउत्ता सव्वसंघस क्खिस्स । पच्चक्खाणस्स कदस्स भंजणादो वरं मरणं ॥ मू- प्रत्याख्याताहारसेवनादित्यर्थः । [1643] होइ परो जिल्लज्जो पयहइ तवणाणदंसणचरितं । आमिसकलिणा ठइओ छायं मइलेइ य कुलस्स ॥ वि- आमिषाख्येन कलिनावष्टब्धः छायां कुलस्य मलिनयति परोच्छिष्टभोजनादिना । [1649] अवधिद्वाणं णिरयं मच्छा आहारहेदु गच्छति । तत्थेवाहारभिलासेण गदो सालिसित्थो वि ॥ Jain Education International HK. 134 135 136 137 138 139 140 141 142 143 144 145 1461 147 SK. 1560 156 157 158 159 160 162 163 163 164 1 Compare especially verse No. 15 from that story. 165 165 166 PK. 71 72 For Private & Personal Use Only 73 74 75 76 77 78 79 80 81 166 82 NK. 64 65 66 67 68 69 70 71 72 73 74 75 Others. V.9 V. 10 79 S. 67-9 V. 11 S. 76-8 V. 12 V. 13 S. 85 V. 14 Bh, 88 M. 4.27-30 S. 86 V. 15 M. 465 S. 61-2 V. 16 M. 443 S. 58-60 V. 17 = Bh. 162 S. 73-75 V. 18 S. 81-4 V. 19 www.jainelibrary.org
SR No.016060
Book TitleBruhat Katha kosha
Original Sutra AuthorHarishen Acharya
Author
PublisherBharatiya Vidya Bhavan
Publication Year1943
Total Pages566
LanguagePrakrit, Sanskrit
ClassificationDictionary & Dictionary
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy