SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ 驚季 Nos. Bhagavati Aradhanā खष्णुगदितो सो तं खु पमाणं ण सव्वत्थ ॥ 44 सम्मत्तादी चारा संका कंखा तहेव विदिगिंछा । परदिट्ठीण पसंसा अणायदणसेवणा चैव ॥ BRHAT-KATHAKOSA मू- जिनकल्पमाचरणविशेषं प्रतिपन्नो नागदत्तो नाम मुनिः । 4-6 7 45 उवगृहणठिदिकरणं वच्छलपभावणा गुणा भणिदा । 8-10 8-12 सम्मत्त विसोधीए उवगृहणकारया चउरो ॥ 48 * 1 सहहया पत्तियया रोचयफासंतया पवयणस्स । सयलस्स जेण एदे सम्मत्ताराहया होंति ॥ * 87 अववादियलिंगकदो विसयासत्तिं अगृहमाणो य । निंदणगरहणजुत्तो सुज्झदि उवधिं परिहरंतो ॥ 92 आणक्खिदा य लोचेण अप्पणो होदि धम्मसड्डा य । उग्गो तवो य लोचो तहेव दुक्खस्स सहणं च ॥ 113 काले' विणए उवहाणे बहुमाणे तह अणिण्हवणे' । अथ तदुभये विणओ णाणम्मि अट्ठविहो ॥ 201 भयणीए विधम्मिजंतीए एयत्तभावणाए जहा । जिणकपिओ ण मूढो खवओ वि ण मुज्झइ तधेव ॥ वि- जिनकल्पिको नागदत्तो नाम मुनिर्भगिन्यामयोग्यं कारयन्त्यामपि एकत्वभावनया मोहं न गतः । 262 तं वत्थं मोत्तन्वं जं पडि उप्पज्जदे कसायग्गी । तं वत्थुमल्लिएज्जो जत्थोवसमो कसायाणं ॥ 328 गुणपरिणामादीहिंय विज्जावच्चुजदो समज्जेदि । तित्थयरणामकम्मं तिलोयसंखोभयं पुण्णं ॥ 345 सुजणो वि होइ लहुओ दुज्जणसंमेलणाए दोसेणं । माला वि मोलगरुआ होइ लड्डू मडयसंसिद्धा ॥ 346 दुज्जणसंसग्गीए संकिज्जदि संजदो वि दोसेण । पाणागारे दुद्धं पियंतओ बंभणो चेव ॥ भणो शिवभूतिर्नाम । मू 348 दिसंजदो वि दुजणकरण दोसेण पाउणइ दोसं । जह घूगए दोसे हंसो य हओ अपावो वि ॥ 356 आसयवसेण एवं पुरिसा दोसं गुणं व पार्वति । म्हापसत्थगुणमेव आसयं अल्लिएजाह ॥ HK मू- एते चुलीभोजनादिकथासंप्रदाया दशापि प्राकृतटीका - 'दिषु विस्तरेणोक्ताः प्रतिपत्तव्याः । ] 547 जह बालो जंपतो कज्जमकजं व उज्जुगं भणदि । तह आलोचेदग्वं मायामोसं चमोत्तनं ॥ 589 मिगतण्हादो उदगं इच्छइ चंदपरिवेसणे कूरं । जो सो इच्छइ सोधी अकहंतो अप्पणो दोसे ॥ Jain Education International 16 14-5 17-19 10-12 12-17 11-13 13 17 90*1 27 28 17-26 20-25 29 30 31 373 अप्प विपरस्स गुणो सप्पुरिसं पप्प बहुदरो होदि । 34 उद व तेलबिंदू हि सो जंपिहिदि परदोसं ॥ ŚK, PK. 32 33 4-6 6 45 19 26 27 28 29 29 30 30 For Private & Personal Use Only 35 ७० 38 9 90*4 90*2-3 84-5 14 also 90*15 90*16 90*5-14 87-96 15 also 90*18 16 90*19 NK. 90*20 6 9 90*17 97 11-13 83 17 430*1 [चुल' पास' घण्णं जूवा रणाणि सुमि चक्कं वा । 35-44 36. 90*21 100 कुम्मं जुग परमाणुं" दस दिट्ठता मणुयलंभे ॥ * 18 86 14 15 98 99 16 Others. www.jainelibrary.org
SR No.016060
Book TitleBruhat Katha kosha
Original Sutra AuthorHarishen Acharya
Author
PublisherBharatiya Vidya Bhavan
Publication Year1943
Total Pages566
LanguagePrakrit, Sanskrit
ClassificationDictionary & Dictionary
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy