SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ कथाकोशः [१३] ३१ ३ मुनीनामुपसर्गः कारितः । भवत्कुले केनापीदृशं न कृतम् । तेनोक्तम् — किं करोमि, पूर्वमस्य वरो दत्त इति । ततो विष्णुकुमारमुनिना वामनब्राह्मणरूपं धृत्वा दिव्यध्वनिना प्रार्थनं कृतम् । बलिनोक्तम् — कि तुभ्यं दीयते । तेनोक्तम् — भूमेः पादत्रयं देहि । ग्रहिलब्राह्मण, बहुतरमन्यत्प्रार्थयेति वारंवारं लोकैर्भण्यमानोऽपि तावदेव च याचते । हस्तोदकादिविधिना भूमिपादत्रये दत्ते तेनैकपादो मेरी दत्तो, द्वितीयपादो मानुषोत्तरगिरी, तृतीयपादेन देवविमानादीनां क्षोभं कृत्वा बलिपृष्ठे तं पादं दत्त्वा बलिं बन्धयित्वा मुनीनामुपसर्गो निवारितः । ततस्ते चत्वारो मन्त्रिणः पद्मश्च भयादागत्य विष्णुकुमारमुने रकम्पनाचार्यादीनां च पादेषु लग्नाः । ते मन्त्रिणः श्रावकाश्च जाता इति व्यन्तरदेवैः सुघोषवीणात्रयं दत्तं विष्णुकुमारपादपूजार्थम् ॥ [१३] प्रभावनाख्यानकम् | यथा - हस्तिनागपुरे बलराजस्य पुरोहितो गरुडस्तत्पुत्रः सोमदत्तः [तेन] सकलशास्त्राणि पठित्वा अहिच्छत्रनगरे निजमामसुभूतिपाखें १५ गत्वा भणितम् - माम, मां दुर्मुखराजस्य दर्शयेति । तेन गर्वितेन न स दर्शितः । ततो ग्रहिलो भूत्वा भूपसभायां स्वयमेव तं दृष्ट्वा आशीर्वादं दत्त्वा सर्वशास्त्रकुशलत्वं प्रकाश्य मन्त्रिपदं लब्धवान् । १८ तं तथाभूतमालोक्य सुभूतिमामो यज्ञदत्तां पुत्री परिणेतुं दत्तवान् । एकदा तस्या गुर्विण्या वर्षाकाले आम्रफलभक्षणे दोहलको जातः । सोमदत्तेन तान्याम्रवने अन्वेषयता यत्राम्रवृक्षे सुमित्राचार्यो योगं २१ गृहीतवान्नास्ते नानाफलैः फलितं दृष्ट्वा तस्मात्तान्यादाय पुरुषहस्ते प्रेषितवान्, स्वयं च धर्मं श्रुत्वा निर्विण्णस्तपो गृहीत्वा आगममधीत्य परिणतो भूत्वा नाभिगिरावातापनेन स्थितः । यज्ञदत्ता च पुत्रं २४ Jain Education International १२ For Private & Personal Use Only www.jainelibrary.org
SR No.016058
Book TitleKathakosha
Original Sutra AuthorPrabhachandracharya
AuthorA N Upadhye
PublisherBharatiya Gyanpith
Publication Year1974
Total Pages216
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy