SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ ॥ श्रीः ॥ ॥ ॐ नमो वीतरागाय ॥ प्रणम्य मोक्षप्रदमस्तदोषं प्रकृष्टपुण्यप्रभवं जिनेन्द्रम् । वक्ष्येऽत्र भव्यप्रतिबोधनार्थ माराधनासत्सुकथाप्रबन्धम् ।। सिद्धे जयप्पसिद्धे चउव्विहाराहणाफलं पत्ते । वंदित्ता अरहते वोच्छं आराहणा कमसो॥ उज्जोवणमुज्जवणं णिव्वहणं साहणं च णित्थरणं । दंसणणाणचरित्तं तवाणमाराहणा भणिया । [भ० आरा० १-२] ९ उद्द्योतनमित्यादि-सम्यग्दर्शनादीनां स्वयं स्वीकृतानां लोके १२ प्रकाशनमुद्द्योतनम्। उद्योगः सम्यग्दर्शनादीनां स्वयं स्वीकृतानां द्विनिमित्तमनालस्येनोद्यमनः । निर्वाहणं गृहीतानां सम्यग्दर्शनादीनां त्यागकारणोपनिपाते शतखण्डं व्रजतोऽपि यस्तदपरित्यागः । अपरि- १५ हारकत्वमित्यर्थः । साधनं तत्त्वार्थाद्यध्यापनरागद्वेषविजयादिना सम्यग्दर्शनादीनां समग्रतासाधकत्वम् । निस्तरणं सम्यग्दर्शनादीनां निर्विघ्नतो जन्मपर्यन्तप्रापणम् ।। १८ १. णिवाहण Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016058
Book TitleKathakosha
Original Sutra AuthorPrabhachandracharya
AuthorA N Upadhye
PublisherBharatiya Gyanpith
Publication Year1974
Total Pages216
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy