SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ १३४ श्री:प्रमाचन्द्र-कृतः संन्यासे स्थितः । कीटकामर्कटोपसर्ग समाध्यास्य सौधर्मे महद्धिको देवो भूत्वा श्रेणिकस्याभयकुमारनामा पुत्रो जातः। जिनदत्त३ वसुमित्रौ सौधर्मे महद्धिकदेवौ जातौ ।। [९०२६] धर्मानुरागरक्ताख्यानम् । अवन्तीदेशोज्जयिन्यां राजा धनवर्मा, राज्ञी धनश्रीः, पुत्रो ६ लकुचो ऽतीवमानगर्वी। कालमेघम्लेच्छेन तद्देशोपद्रवे स्वयं गत्वा संग्रामे लकुचेन स बद्धः । तुष्टेन राज्ञा तस्य वरो दत्तः। कामचारं वरं याचयित्वा तेनोज्जयिनीस्त्रियो विधर्मिताः। पुङ्गलश्रेष्ठिनो ९ नागधर्मा अतीव रूपवती विमिता। पुङ्गलो वैरं गृहीत्वा स्थितः । एकदोद्याने क्रीडायां मुनिपार्वे धर्ममाकर्ण्य लकुचो मुनिर्भूत्वा विहृत्योज्जयिन्यां महाकालवने प्रतिमायोगेन स्थितः। पुङ्गलेन रात्रौ गत्वा वैराल्लोहशलाकाभिः शरीरं सर्वं संधिषु कीलितं धर्मानुरागेण परलोकं गतः ॥ [ ९०२७] जिणभत्तीए । [ एक्का वि जिणे भत्ती णिद्दिवा दुक्खलक्खणासयरी। सोक्खाणमणंताणं होदि हु सा कारणं परमं ।।७३७-१।। ] अस्य कथा-विदेहदेशे मिथिलानगर्यां राजा पद्मः। स पापद्धिं १८ गतः कालगुहायां मुनिपार्वे धर्ममाकयं सम्यक्त्वं गृहीत्वा पृच्छां कृतवान्-भगवन्, किमन्यो ऽपि को ऽप्येवं वक्तुं जानाति तथा दीप्तिवांश्च । कथितं मुनिना-अङ्गदेशे चम्पायां वासुपूज्यतीर्थकरा २१ वक्तारो दीप्तिमन्तश्च । ततो जिनभक्तिरागः प्रभाते वन्दनार्थं गच्छतस्तस्य धन्वन्तरिविश्वानुलोमवरदेवाभ्यामुपसर्गं कृत्वा सर्व Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016058
Book TitleKathakosha
Original Sutra AuthorPrabhachandracharya
AuthorA N Upadhye
PublisherBharatiya Gyanpith
Publication Year1974
Total Pages216
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy