SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ श्री- प्रभाचन्द्र-कृतः पट्टहस्तिनं दमयित्वा तेन परिणीतास्ताः कन्याः । चित्रशालायां सुतो रात्रौ वेगवतीविद्याधर्या नीतः । उत्थितेन तेन गगने तारका ३ आलोक्य तां हन्तुं मुष्टिद्वा । तया कृताञ्जल्या कथा कथिता । विजयार्धे सूर्योदरपुरे विद्याधरो राजा इन्द्रधनुः, बुद्धिमती राज्ञी, पुत्री जयचन्द्रा पुरुषवेषिणी । तस्या आदेशः कन्याशतपरिणेतुः ६ प्रिया भविष्यति । तव चित्रपटो मया तस्याः दर्शितः । तद्वचनेन तत्समीपं त्वां नयामि । एवं तस्या विवाहे कृते गङ्गाधरमहीधरौ तस्या मैथुनिको युद्धं कर्तुमायातो । तत्संग्रामे रत्ननिधानयुक्तः ९ सकलचक्रवर्ती बभूव । ततो मदनावली परिणीय गृहे जननीरथयात्रा कृता । जिनायतनानि च ॥ १२६ [९०२०] अप्पो वि परस्स गुणो सप्पुरिसं पप्य । [ अप्पो वि परस्स गुणो सप्पुरिसं पप्प बहुदरो होदि । उद व तेल हि सो जंपिहिदि परदोसं ॥ ३७३ ॥ ] अत्र कथा - सौधर्मेन्द्रेण गुणानुरञ्जनों कथां कुर्वता भणितमुत्तमः १५ परस्य दोषं न गृह्णाति स्वल्पमपि परस्य गुणं विस्तारयति । तत एकेन देवेन पृष्टः देवेन्द्रः । किं को ऽपि तथाभूतोऽस्ति । कथित - मिन्द्रेण - सुराष्ट्रदेशे द्वारवत्यां कृष्णनामा वासुदेवोऽस्ति । अरिष्ट१८ नेमितीर्थंकरवन्दनार्थं गच्छतो वासुदेवस्य स देवस्तं परीक्षितुमायातो १२ मार्गे गजाकारमृतकुथितदुर्गन्धकुक्कुरो भूत्वा स्थितः । दुर्गन्धभयात्सर्वा सेना नष्टा । तेन देवेन द्वितीयब्राह्मणरूपेणागत्य वासुदेव२१ स्याग्रे कुक्कुरदूषणं कृतम् । वासुदेवेनोक्तम् - अस्य कुक्कुरराजस्य मुखे स्फटिकाकारा दन्तपक्तिरिति । आदितः प्रकटीभूय सर्वकथां प्रतिपाद्य तं प्रपूज्य देवो गतः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016058
Book TitleKathakosha
Original Sutra AuthorPrabhachandracharya
AuthorA N Upadhye
PublisherBharatiya Gyanpith
Publication Year1974
Total Pages216
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy