SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ .१२० श्री-प्रमाचन्द्र-कृतः [९०*१३] (८) व्यञ्जनार्थयोहीनाख्यानम् । कुरुजाङ्गलदेशे राजा महापद्मः पोदनपुरं गतः । स च सिद्ध३ पुराभ्यन्तरे स्तम्भसहस्रनिष्पन्नसहस्रकूटचैत्यालयमालोक्य महापद्मन निजनगरजनस्य राजादेशो दत्तः। यथा चैत्यालयनिमित्तं बहूनां स्तम्भसहस्राणां संग्रहः कर्तव्यः। वाचितं वाचकेन स्तभसहस्राणामिति स्तभशब्देन छागाः संगृहीतव्या। आगतेन राज्ञा भणितम्यन्मयादिष्टं तन्मे दर्शयथ, छागा दर्शिताः। रुष्टेन राज्ञा नगरजनो मारणे आज्ञातः। विज्ञाप्य लेखवाचको दर्शितः। ततो वाचको ९ मारितः । एवं साधुनापि न ।। १५ [९०*१४] (९) होनाधिकव्यञ्जनाख्यानम् । १२ सुराष्ट्रदेशे गिरिनगरपुरसमीपोर्जयन्तगिरिचन्द्रगुहायां महाकर्म प्रकृतिप्राभृतज्ञधरसेनाचार्येण स्तोकं निजायुर्ज्ञात्वा शास्त्रस्याविच्छित्तिनिमित्तमन्ध्रदेशे वेनतटपुरयात्रामिलिताचार्याणां पार्वे लेखं दत्त्वा ब्रह्मचारी प्रेषितः । यथा कृतकृत्यौ प्राज्ञौ शीघ्र मुनी मम पावें प्रेषयथाः[ध्वम्] । तैश्च तथाभूतौ प्रेषितौ। तयोश्च प्रवेशदिने पश्चिमरात्रौ स्वप्ने शुभ्रतरुणवृषभौ निजपादयोः पतितौ दृष्ट्वा धरसेनाचार्यो जयतु श्रुतदेवता भणन्नुत्थितः । प्रभाते मुनी समायातौ दृष्ट्वा दिनत्रयं यथोचितं कृत्वा परीक्षार्थं हीनाधिकाक्षरे द्वे विद्ये साधयितुं तयोः प्रदत्ते। ऊर्जयन्ते अरिष्टनेमितीर्थकरसिद्ध२१ शिलायां साधयतोस्तयो_नाक्षरविद्यासाधकस्य कागादेवी समा याता। अधिकाक्षरविद्यासाधकस्य दन्तुरा समायाता। देवानां न भवतीदृशी स्थितिरिति संचिन्त्य मन्त्रव्याकरणप्रस्तारेण दत्त्वा २४ अपनीय चाक्षरं साधयतोः श्रुतदेव्यौ समायाते आगत्याचार्यस्य Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016058
Book TitleKathakosha
Original Sutra AuthorPrabhachandracharya
AuthorA N Upadhye
PublisherBharatiya Gyanpith
Publication Year1974
Total Pages216
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy