SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ १०४ श्री-प्रमाचन्द्र-कृतः कर्ण्य चिन्तितं काविना नन्दवंशविनाशने ऽयं योग्य इति । यशस्वत्या चाणाक्यभार्यया चाणाक्यो भणित:-देव नन्द: कपिलां ददाति तां ३ त्वं गृहाण । तेनोक्तम्-गृहामि । तं ज्ञात्वा काविना नन्दो भणितः कपिलासहस्रं देहि । तेनोक्तं ददामि । ब्राह्मणानानय। तन्निमित्तं काविना नन्दो भणितः । चाणाक्यो ऽग्रासने धृतस्तेन च कुडोभिः [? ६ वहन्यासनानि स्वीकृतानि । तमालोक्य काविना स भणितो भट्टः । नन्दो भणति वहवो ब्राह्मणाः समायाता एकमासनं मुञ्च त्वम् । तेन च मुक्तमेकमेव । सर्वासनानि मोचयित्वा तेनोक्तम्-भट्ट किमहं ९ करोमि नन्दो निविवेकी भणत्यग्रासनं त्यजान्यस्याग्रासनं दत्तं गच्छ त्वमित्युक्त्वा गले धृत्वा निर्धाटितः। ततश्चाणाक्यो नन्दवंशं निर्मूलयामीति चिन्तयन् यो नन्दराज्यमिच्छति स मे पृष्ठे लगविति १२ भणित्वा निर्गतः। एकपुरुषः पृष्ठतो लग्नस्तं गृहीत्वा प्रत्यन्तवासिनां राज्ञां मिलितः। ते च भणिता द्रव्यादिकं दत्त्वा नन्दस्य मन्त्रिणां सामन्तानां च भेदं कुरुत। तथा सर्वे ऽपि भेदिताः । तैनन्दो द्रव्यं १५ याचयित्वा धाटकेन नन्दं मारयित्वा बहुकालं राज्यं कृत्वा महीधर मनिसमीपे धर्ममाकर्ण्य चाणाक्यो मनिर्भत्वा पञ्चशतशिष्यैः सह बहुत रकालं दक्षिणापथे वनवासदेशे क्रौञ्चपुरे पश्चिमदिशि गोष्ठे १८ पादोपयानमरणे स्थितः । नन्दे मारिते यो नन्दस्य मन्त्री सुबन्धुनामा स चाणक्यस्योपरि क्रोधं वहन् क्रौञ्चपुरीयसुमित्रराजस्य पार्वे आगत्य स्थितः। सुमित्रराजो मुनीनां वन्दनां पूजां च कृत्वा २१ गृहमागतः । सुबन्धुरपि करीषं मुनीनां समीपे कृत्वाग्निं दत्त्वा समायातः । तस्मिन्नुपसर्गे समाधिना मुनयः सिद्धिं गताः ।। [८१] वसतौ प्रदीपितायामित्यादि । [वसदीए पलिविदाए रिटामच्चेण उसहसेणो विआराधणं पवण्णो सह परिसाए कुणालम्मि ॥१५५७।।। २४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016058
Book TitleKathakosha
Original Sutra AuthorPrabhachandracharya
AuthorA N Upadhye
PublisherBharatiya Gyanpith
Publication Year1974
Total Pages216
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy