SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ श्री-प्रभाचन्द्र-कृतः भणितः-मत्पुत्रीमभिमतदेशं च गृहाण । तेनोक्तम्-कंसेनायं बद्धो ऽस्मै देहि। कुलं पृष्टेन कल्पपाली निजजननी कथिता। तमा३ लोकयन् तस्याः पुत्रो ऽयमिति न निर्णयः । साप्यानीता। भीता यान्ती मञ्जूषामादाय गतया भणितम्-देवास्या मञ्जूषायाः पुत्रो ऽयम् । तत्र रत्नकम्बलम् उग्रसेननामाङ्कितमुद्रिकां च दृष्ट्वा स ६ ज्ञातो मम भागिनेय इति । राजपुत्री परिणीय रुष्टेन तेनोग्रसेनदेशं गृहीत्वा संग्रामे स धृतो नगरीगोपुरसमीपे पञ्जरमध्ये धृतो ऽलवण कञ्जिकेन कोद्रवकूरं भोजितो ऽतिमुक्तककुमारो ऽनिष्टान्मुनिरभूत् । ९ कंसेन वसुदेवो गुरुरात्मसमीपमानीतः। मृत्तिकावतीपुर्यां कुरुवंश्यो राजा, देवकी भार्या, धनदेवी पुत्री, देवकी सा प्रतिपन्नभगिनी कंसेन वसुदेवाय दत्ता । एकदा देवक्याः प्रथमपुष्पचीरं शिरसि १२ गृहीत्वा तूर्येण पुरीमध्ये नृत्यन्त्या जीवद्यशसा चर्यागतो ऽतिमुक्तक मुनिदिव्यज्ञानी दृष्टो भणितः। देवत्वमपि' महोत्सवे नृत्यं कुरु । मुनिनोक्तम्-न मे कल्पते नृत्यम् । ततो मार्ग रुद्धा स्थिता सा । १५ अतिकथितेन मुनिनोक्तम्-मूढे किं नृत्यसि देवक्याः पुत्रेण तव भर्ता हन्तव्य इत्याकर्ण्य तच्चीरं तया पादेन मर्दितम् । पुनर्मुनिनोक्तम्-तव पिता तेनैव हन्तव्य इत्याकर्ण्य तच्चीरं स्फाटितम् । पुनरुक्तं मुनिना-तव कुलमपि निर्मूलयितव्यं तेनैव । इत्याकर्ण्य दुःखिता गृहे आगत्य पतित्वा स्थिता। कंसेन पृष्टया तन्मुनिवचनं कथितम् । नान्यथा मुनिभाषितमिति संचिन्त्य मत्वा प्रणम्य कसेन २१ वसुदेवः पूर्ववरं याचितो लब्धश्च । देवकीजातपुत्रो मया हन्तव्यः । देवकी च मम गृहे प्रसूति कुर्यादिति । तदाकर्ण्य देवक्या वसुदेवो भणितः-अहं तपो गृह्णामि पुत्रमरणदुःख द्रष्टुं न शक्नोमि । ततो २४ देवक्या सह गत्वा वसुदेवेनोद्याने फलिताम्रतले स्थितो ऽतिमुक्तक १८ १) देवरत्नमपि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016058
Book TitleKathakosha
Original Sutra AuthorPrabhachandracharya
AuthorA N Upadhye
PublisherBharatiya Gyanpith
Publication Year1974
Total Pages216
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy