SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ कथाकोशः [९] ७१ तं लुब्धश्रेष्ठिनमालोक्य भणितम्-देव तवापि राज्ये कोऽपि महादरिद्रः पश्येत्थं काष्ठान्याकर्षति धनं दीयतामस्य । एतदाकाकार्य पुनः स भणितो राज्ञा-वर्तनार्थं यावता प्रयोजनं तावद्रव्यं गृहाण। ३ तेनोक्तम्-ममैको बलीवर्दस्तिष्ठति द्वितीयबलीवर्दैन प्रयोजनम् । राज्ञोक्तम्-अस्मदीयबलीवर्देषु मध्ये गृहाण । राजकीयबलीवनवलोक्य तेनोक्तम्-नास्ति देवास्मबलीवर्दसमानोऽत्र बलीवर्दः। कीदृशो भवद्बलीवर्दो मे दर्शयेत्युक्ते राज्ञो गृहे बलीवर्दो दर्शितः । विस्मयेन 'राज्ञा तवेदृशो बलीवर्द इत्युक्तम् । नागवसुश्रेष्ठिन्या महापरत्नसुवर्णपूर्णस्थालं श्रेष्ठिनो दत्तं भणितं च-राज्ञः समर्पय । तत्समर्पयतस्तस्य ९ कृपणस्य हस्ताङ्गलयः फटासदृशास्तथा जाताः । ततो राज्ञा स्थालं त्यक्त्वा स फटहस्तो भणितः । एकदा तेन फटहस्तेन द्वितीयबलीवार्थं प्रोहणेन द्वादशवर्षेः सिंहलद्वीपादिषु गच्छता चतस्रः सुवर्णकोट्यो १२ ऽजिताः । सिन्धुविषये सिन्धुसागरे प्रोहणे ब्रुडिते मृत्वा निजगृहे निधिपालकसो जातः । कस्यापि ग्रहीतुं न ददाति । रुष्टेन गरुडदत्तेन मारितश्चतुर्थनरके नारको जातः ॥ [४९] चक्रे यथा विशिष्ट इत्यादि । [ कुद्धो वि अप्पसत्थं मरणे पत्थेदि परवधादीयं । जह उग्गसेणघादे कदं णिदाणं वसिट्टेण ॥१२१८॥] १८ अस्य कथा-मथुरानगर्यां राजा उग्रसेनो, राज्ञी रेवती, श्रेष्ठी जिनदत्तः, तद्दासी प्रियङ्गलता। यमुनातीरे तापसो विशिष्टो जलमध्ये बुड्डिकां दत्त्वा पञ्चाग्निसाधनं करोति । ततो नगरजनो अति- २१ भक्तो जातः । पानीयहारिकाश्च नित्यं तं प्रदक्षिणीकृत्य प्रणमन्ति । प्रियङ्गुलता च ताभिभण्यमानापि न प्रणमति । हस्तपादे धृत्वा १) राज्ञोक्तम् २४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016058
Book TitleKathakosha
Original Sutra AuthorPrabhachandracharya
AuthorA N Upadhye
PublisherBharatiya Gyanpith
Publication Year1974
Total Pages216
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy