SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ ६२ श्री- प्रभाचन्द्र-कृतः प्रधानः प्रेषितः । यदि विद्युज्जिह्वं हत्वा त्रिपुरीराज्यं ददासि तदा दीयते कन्याः । मुनिनोक्तम् - सर्वं करोमि । ततो देवदारुराजेन स ३ निजगृहे आनीतः । तेन च विजयार्धे गत्वा विद्युज्जिह्वं हत्वा देवदारुस्त्रिपुरेषु राजा कृतः । तेन च ताः कन्यास्तस्मै दत्तास्तथा न्याश्च ॥ [४२] राजश्रीकथा मिथिलानगर्यां राजा मेरुको, राज्ञी धनसेना, पुत्रः पद्मरथो नमिश्च । एकदा मेरुकः पद्मरथाय राज्यं दत्त्वा नमिना सह दमघर९ मुनिसमीपे मुनिरभूत् । अन्यदा नमिर्जले निजशरीरच्छायां पश्यन् गुरुणा भणितः - स्त्रीनिमित्तेन तव व्रतभङ्गो भविष्यति । एतदाकर्ण्यासौ महाटव्यामेकाकी दुर्धरं तपः कर्तुं लग्नः । एकदा सागर१२ दत्तसार्थवाहस्तत्राटव्यामायातः । तेन सह गोविन्दनट आगतः । स च नटविद्यायामतीव कुशलः । तद्भार्या रुद्रा, पुत्री काञ्चनमाला | मुनिसमीपदेशे गोविन्दो गुणनिकायां काञ्चनमालां नर्तयति । १५ तमालोक्य तद्रूपासक्तेन भणितं नमिमुनिना - न मिलति नृत्यवाद्ययोः । अयं सर्वमिदं जानातीति संप्रधार्य सा काञ्चनमाला तस्मै दत्ता । कतिपयदिनैः पूर्वसमुद्रतटे मुण्डीरस्वामिपत्तने गुर्विणीसा भणिताप्रसूता मासावसानदिने निजपुत्रमुद्याने अशोकवृक्षतले धरेस्त्वं राजा १८ भविष्यतीत्युक्त्वा पुनर्मुनिरभूत् । तया च पुत्रे जाते तथा कृतम् । तत्र विश्वसेनो राजा ऽपुत्रो मृतः । मन्त्रिणा विधिना पट्टहस्ती भणित:निजस्वामिनं गृहाण । ततस्तेन स गृहीत्वा निजमस्तके धृतो दुर्मुखनामा राजा जातः । स नमिमुनिः कालप्रियपत्तने एकदा गतस्तत्र २१ कुम्भकारगङ्गदेवभार्या विमला, तत्पुत्री विश्वदेवी अतिशयेन रूपवती अकस्मादकालवृष्टौ तेन बहुभाजनानि प्रविष्टुमसमर्थामालोक्य Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016058
Book TitleKathakosha
Original Sutra AuthorPrabhachandracharya
AuthorA N Upadhye
PublisherBharatiya Gyanpith
Publication Year1974
Total Pages216
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy