SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ १९६ : आराधना-कथाकोष श्लोकत्रयं-ज्ञानेन शुद्धतपसा सुकवित्वसारैः । वाग्मित्वचारुगमकत्वगुणैरपारैः । प्रासादपूजनविधानमहानुभावः । मार्गप्रभावनमिदं प्रयजामि भक्त्या ॥२००॥ जिनस्थानं श्रुताख्यानं गीतं वाद्यं च नर्तनं । यत्र प्रवर्तते पूजा सासन मार्गप्रभावना ॥२०१॥ मार्गस्य जिनधर्मस्य प्रकर्षेणैव भावना । प्रकटीकरणं तद्धि मार्गप्रभावनं विदुः ॥२०२॥ गाथा-जय धम्मपहावण मिछाताव भावणसुद्धि गुणगणरयणं । सिरिसुहफलदायक सिद्धिविणायक । फिरइ महियलि गयणं ।।२०३।। इति कथाकोशे मार्गप्रभावनांग वज्रकुमार कथा संपूर्ण ॥प्रसंग ॥१३॥ तेरावा ॥ दर्शनांग अष्ट ॥८॥ ॥छ॥ ॥जै जै ॥॥॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016054
Book TitleAradhana Kathakosha
Original Sutra AuthorBhattarak Chandrakirti
AuthorShantikumar Jaykumar Killedar
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1978
Total Pages814
LanguageMarathi
ClassificationBook_Other & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy