SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ २२ : आओसेज्ज-आगासत्थिकाय आओसेज्ज-आक्रोश करना। आओसेज्ज वा हणेज्ज वा बंधेज्ज वा महेज्ज वा तज्जेज्ज वा तालेज्ज वा निच्छोडेज्ज वा निब्भच्छेज्ज वा ।' (उपा ७/२५) आकुट्टि- हिंसा। __ आकुट्टिः छेदनं हिंसा। (आवमटी प ४८१) आक्रोश-आक्रोश। आक्रोशो निर्भर्त्सना उद्धर्षणा एते समानार्थाः । (निरटी पृ १२) आख्यात- कहा हुआ। आख्यातं प्ररूपितमित्येकोऽर्थः । (उचू पृ १) आख्यातुम्-कहने के लिए। आख्यातुं वा प्रज्ञापयितुं वा संज्ञापयितुं वा विज्ञापयितुं वा । (ज्ञाटी प ५५) आगत-विज्ञात । आगतं आगमितं गुणियं च एगट्ठा । (आचू पृ २२१) आगम-उत्पत्ति । आगमः हेतुः प्रभवः प्रसूतिराश्रवमित्यनर्थान्तरम् । (सूचू २ पृ ४०८) आगार -आकार, आकृति । आगारो त्ति वा आगिति त्ति वा संठाणं ति वा एगट्ठा । (आवचू १ पृ ५५-५६) आगार-घर । आगारं ति वा गिहं ति वा एगट्ठा । (आचू पृ १८०) आगासत्थिकाय-आकाशास्तिकाय । आगासे इ वा, आगासत्थिकाए इ वा, गगणे इ वा, नभे इ वा, समे इ वा, विसमे इ वा, खहे इ वा, विहे इ वा, वीयी इ वा, विवरे इ वा, अंबरे इ वा, अंबरसे इ वा, छिड्डे इ वा, झुसिरे इ वा, मग्गे इ वा, १. देखें-परि०३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016050
Book TitleEkarthak kosha
Original Sutra AuthorN/A
AuthorMahapragna Acharya, Kusumpragya Shramani
PublisherJain Vishva Bharati
Publication Year1984
Total Pages444
LanguagePrakrit, Sanskrit, Hindi
ClassificationDictionary & Dictionary
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy