SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ अलस-अवड्ड : १७ अलस-अलसिया (प्राणी विशेष) । अलसो त्ति वा गडूलो त्ति वा सुसुणागो त्ति वा एगट्ठ। (निपीचू पृ ६६) अलस-मंथर। अलसमभारो भीरू अतिकिमणो मंथरो त्ति वा सद्दो । मज्झत्थो त्ति पमत्तो त्ति पंगुलो दिग्धपस्सि त्ति ॥ (अंवि पृ २४१) अलिय--असत्य । तस्य य नामामि गोण्णाणि होति तीसं, तं जहा-अलियं, सढं, अणज्जं, मायामोसो, असंतकं, कूडकवडमवत्थु, निरत्थयमवत्थगं, विद्देसगरहणिज्जं, अणुज्जगं, कक्कणा, वंचणा, मिच्छापच्छाकडं, साती, ओच्छन्नं, उक्कूलं, अट्ट, अब्भक्खाणं, किब्बिसं, वलयं, गहणं, मम्मणं, नूमं, नियती, अप्पच्चओ, असमओ, असच्चसंधत्तणं, विवक्खो, अवहीयं, उवहि-असुद्ध, अवलोवो त्ति । (प्र २/२) अलोह-लोभमुक्त। अलोहा निल्लोहा खीणलोहा । (औप १६८) अल्पश्रुत-अल्पज्ञानी। - अल्पश्रुतो अबहुश्रुतोऽगीतार्थः । (व्यभा ६ टी प ७) अवकड्डित-पराजित। अवकड्डिते पराहूते पराजित परम्मुहे । (अंवि प १०८) अवगाढ-उत्पन्न। अवगाढ आरूढ प्रपन्न इति चैकोऽर्थः । (उशाटी प २४७) अवड्ड-आधा अवडढं ति वा अदं ति वा एगट्ठा। । (दशजिचू पृ २२) १. देखें-परि० २ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016050
Book TitleEkarthak kosha
Original Sutra AuthorN/A
AuthorMahapragna Acharya, Kusumpragya Shramani
PublisherJain Vishva Bharati
Publication Year1984
Total Pages444
LanguagePrakrit, Sanskrit, Hindi
ClassificationDictionary & Dictionary
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy