SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ अधन्न- -अधन्य । अन्ने अपुन्ने अकत्थे अकलक्खणे । अधम्मत्थिकाय-अधर्मास्तिकाय | इ वा अधरा - अधम । अधम्मे इवा, अधम्मत्थिकाए इ वा पाणाइवाए इवा, मुसावाए इवा, आदिण्णादाण इवा, मेहुणे इ वा परिग्गहे इ वा, कोहे इ वा, माणे इ वा, माये इ वा, लोहे इवा, रागे इवा, दोसे इ वा, कलहे इवा, अब्भक्खाणे इ वा पिसुणे इ वा परपरिवाए इबा, रइ अरई इवा, मायामोसे इवा, मिच्छादंसणसल्ले इ वा, रियाअस्समिती इवा, भासा समिती इवा, एसणाअस्समिती इ वा, आयाणभंडमत्तनिक्खेवणा अस्समिती इ वा उच्चार पासवणखेल सिंघाणजल्ल परिद्वावणियाअस्समिती इवा, मणअगुत्ती इ वा वइअगुत्ती इवा, काय अगुत्ती • सव्वे ते अधम्मत्थिकायस्स अभिवयणा । ' (भ २०/१५) अधरा अधमा जघन्या । अधिकरण - कलह । अहिकरणमहोकरणं अहरगतीगाहणं अद्धितिकरणं च तहा, अहीरकरणं च अधिकरणं कलहः प्राभृतमित्ये कोऽर्थः । अधितिकरण - अधैर्य । अधन्न - अनर्थ : ११ १. देखें- परि० २ Jain Education International अहोत रणं । अहीकरणं ॥ अधितिकरणं अधिकरणं अल्पसत्वम् । अनगार - साधु अनगारो मुनिमौंनी साधुः प्रव्रजितो व्रती । श्रमणः क्षपणश्चैव यतिश्चैकार्थवाचकाः || अनर्थ - निष्कारण । अनर्थ: अप्रयोजनमनुपयोगो निष्कारणेति पर्यायाः । ( राज ७३८ ) ( निचुभा ३ पृ ३८ ) ( निभागा २७७२ ) ( ब्रुकटी पृ ७५१ ) ( निचुभा २ पृ २७६ ) For Private & Personal Use Only ( उशाटी प १६ ) ( आवहाटी २ पृ२२८ ) www.jainelibrary.org
SR No.016050
Book TitleEkarthak kosha
Original Sutra AuthorN/A
AuthorMahapragna Acharya, Kusumpragya Shramani
PublisherJain Vishva Bharati
Publication Year1984
Total Pages444
LanguagePrakrit, Sanskrit, Hindi
ClassificationDictionary & Dictionary
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy