SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ अतिदूर-अत्थ : ६ अतिदूर-अतिदूर। __ अतिदूरं अति दिग्घं अतिम्महंतेसु । (अंवि पृ २३६) अतियार-अतिचार । __अतियार त्ति वा अविसोहीओ त्ति वा एगट्ठा। (आवचू १ पृ १०२) अतिवत्त-अतिवर्तन । अतिवत्तमतिक्कतं गतं त्ति य विणिग्गतं । विणियत्तं पुराणं ति जुण्णं ओपुप्फ णिप्फलं ॥ सुक्खं मलितं विसिणं ति, उवउत्तं झीणमेव य । खइयं पितं ति वा भुत्तं णिट्ठितं ति कतं ति वा ॥ सम्मतिं अतीतं ति समतिच्छियमतिच्छियं । ओहिज्जतं ओहसितं पहीणं ति पहिज्जते ॥' (अंवि पृ ८१) अतुरिय–अत्वरित । अतुरियमचवलमसंभंतं । (ज्ञा० १/१/१९) अत्त-प्रिय । अत्ता इट्ठा कंता पिया मणुण्णा । (उचू पृ २१२) अत्तय-पुत्र अत्तए त्ति आत्मजः सुतः । (विपाटी प ३५) अत्तए त्ति आत्मजः अङ्गजः । (ज्ञाटी प १२) अत्तव-आत्मवान् । अत्तवं ति वा विन्नवं ति वा एगट्ठा। (दशजिचू पृ २८६) अत्ताण-अत्राण । अत्ताणा असरणा अणाहा अबंधवा बंधुविप्पहूणा। (प्र १/२६) अत्थ-अर्थ (कारण)। अत्थो त्ति वा हेउ त्ति वा कारणं त्ति वा एगट्ठ। (निचूभा ४ पृ ३८८) १. देखें-परि० २ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016050
Book TitleEkarthak kosha
Original Sutra AuthorN/A
AuthorMahapragna Acharya, Kusumpragya Shramani
PublisherJain Vishva Bharati
Publication Year1984
Total Pages444
LanguagePrakrit, Sanskrit, Hindi
ClassificationDictionary & Dictionary
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy