________________
मूच्छित-मैथुनिको : १२१ मूच्छित-आसक्त।
मूच्छिता मूढाः गृद्धिमन्ताः। ...... (उशाटी प ३३७)
मूच्छितो मूढो गतविवेकचैतन्यः । । .... (ज्ञाटी प ६१] मूल आदिबिन्दु। ___मूलमादिरित्यनन्तरम् ।
(उचू पृ १०४) मूल आधार। मूलं प्रतिष्ठा आधारो य एगट्ठा ।
(आचू पृ ४४) मूलं ति वा प्रतिष्ठानं ति वा हेतु त्ति वा एगट्ठा । (आचू पृ ११०) मूल-निमित्त ।
मूलमिति निमित्तं कारणं प्रत्यय इति पर्यायाः। (आटी पृ १८) मूलच्छेज्ज-मूलोच्छेद । मूलच्छेज्जं ति वा मूलगुणपडिवाओ ति वा एगट्ठा।
(आवचू १ पृ १०२) मेढी-आधार। मेढी पमाणं आहारे आलंबणं चक्खू ।'
(उपा १/१३) मेघावो-मेधावी ।
मेधावी प्रज्ञावान् मर्यादाव्यवस्थितो वा। (सूटी १ ५४६) मेरा-मर्यादा । मेरा मर्यादा सामाचारी।
(व्यभा ३ टी प ५२) मेलना-मिलाना। - मेलना योजना घटनेत्येकोऽर्थः ।
(आवमटी प ३५०) मैथुनिकी–वेश्या।
मैथुनिक्या मैथुनाजीवया वेश्यया । __ मैथुनिक्या मैथुनाजीवया पणाङ्गनया। . . (व्यभा ४/१ टी प ६७) १. देखें-परि० २ . . . .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org