SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ तट्टक—थाल । तट्टकं सरकं थालं सिरिकुंडं ति वा पुणो । तपणसकं वत्तितधा अद्धकविट्ठगं || सुपतिट्ठकंति व वदे तथा पुक्खरपत्तगं । सरगं मुंडगं वत्ति तधेव सिरिकंसगं ॥ ' थालकं । तनुतरशरीर-सूक्ष्मशरीरी । तनुतरशरीरो महावीर्यो देवो वा । हा तृष्णा । तह गेहि लोभ । तत्त्व - पारमार्थिक सत्य । तत्त्वेन परमार्थेन मौनीन्द्राभिप्रायेण । तस्थ - त्रस्त | तत्था उव्विग्गा संजायभया । तत्थ तत्थ — वहां वहां । तत्थ-तत्थ देसे-देसे तहि तर्हि । तद्दिट्ठि -- एकाग्रदृष्टि । तमस् —अन्धकार । तमो तिमिरमन्धकार इत्यनर्थान्तरम् । तमुक्काय - तमस्काय । तट्टक-तमुक्काय : ७३ १. देखें- परि० २ तद्दिट्ठिए, तम्मोत्तिए, तप्पुरक्कारे, तस्सण्णी, तन्निवेसणे । Jain Education International ( विभामहेटी १२८८ ) ( अंवि पृ ६५ ) ( सूटी १ प ९३ ) त इवा, तमुक्काए इ वा अंधकारे इ वा, लोगंधकारे इवा, लोगतमिसे इ वा, देवंधकारे इ वा वा, देवरणे इवा, देववूहे इ वा, देवफलिहे इ वा, इवा, अरुणोदए इ वा । For Private & Personal Use Only ( विपाटी प ४३ ) ( प्र ५ / ६) २. देखें- परि० २ ( सू २/१/२) (सूच् २ पृ ३४७) ( आ ५ / ६८ ) महंधकारे इ वा, देवतमिसे इ देवपक्खिोभे (भ ६ / ८६ ) www.jainelibrary.org
SR No.016050
Book TitleEkarthak kosha
Original Sutra AuthorN/A
AuthorMahapragna Acharya, Kusumpragya Shramani
PublisherJain Vishva Bharati
Publication Year1984
Total Pages444
LanguagePrakrit, Sanskrit, Hindi
ClassificationDictionary & Dictionary
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy