SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ णिव्वाण - निर्वाण, सुख । णिव्वाणं सुहं सायं सीइभूयं पयं अणाबाहं ।' णिव्वाणिकर - मांगलिक । णित--सुखी । णिव्वाणिकरं च मंगलिज्जं च इट्ठा आणंदकरं च । (अंवि पृ २५० ) णिस्संकित - निःशंकित । सुहिते वत्ति आरोगो पीणितो त्ति वा । णि संकिते णिक्कंखिते णिव्विति गिच्छिते । ' णिसियणा - निसीदन । णिसियणा उवविसणा संपिहणा इति एगट्ठा । णिसीहिया - निषीधिका । णिसीहियत्ति वा ठाणं ति वा एगट्ठ । निस्सारित - बाहर निकाला हुआ । निव्वाण - हिय जिहण-कपट । हिणं ति वा गृहणं ति वा छायणं ति वा एगट्ठा । हिय - उपशान्त । णिहयं णट्टं भट्ठ उवसंतं पसंतं । १. देखें- परि० २ २. देखें- परि० २ Jain Education International : ७१ निस्सारि णिण्णामिते णिद्धाडिते णिल्लोलिते णिक्कड्डिते णिप्फीलिते णिच्छालिते णिक्खित्ते णिच्छुद्धे णिव्वाडिते णिसितं णिलूचिते णिच्छोलिते णिस्ससिते णिस्सरिते णिप्पतिते णिप्फाडिते णिड्डीले णिकुज्जिते णिव्वामिते णिराकते णिराणते । (अंवि पृ १६८-६९ ) ( आनि २०८ ) For Private & Personal Use Only (अंवि पृ १२१ ) (स्था ३ / ५२४) ( आचू पृ ४६ ) (उच्च् पृ ६७ ) ( आचू पृ १७३ ) ( राजटी प ५४ ) www.jainelibrary.org
SR No.016050
Book TitleEkarthak kosha
Original Sutra AuthorN/A
AuthorMahapragna Acharya, Kusumpragya Shramani
PublisherJain Vishva Bharati
Publication Year1984
Total Pages444
LanguagePrakrit, Sanskrit, Hindi
ClassificationDictionary & Dictionary
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy