SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ तीर्थंकर ३०८ तीर्थकर : एक परिचय अद्धट्ठमा सहस्सा अड्ढाइज्जा य सत्त य सयाई । गण-गणधर सयरी बिचत्तवासा दिक्खाकालो जिणिदाणं ॥ चुलसीइ पंचनउई बिउत्तरं सोलसूत्तर सयं च । (आवनि २७२-२७६) केवलज्ञान तिथि, नक्षत्र सत्तहिअं पणनउई तेणउई अट्टसीई अ॥ फग्गुणबहलिक्कारसि उत्तरसाढाहि नाणभूसभस्स । इक्कासीई बावत्तरी अ छावट्टि सत्तवण्णा य । पण्णा तेयालीसा छत्तीसा चेव पणतीसा ॥ पोसिक्कारसि सुद्धे रोहिणिजोएण अजिअस्स ।। तित्तीस अट्ठवीसा अट्ठारस चेव तहय सत्तरस । कत्तिअबहुले पंचमि मिगसिरजोगेण संभवजिणस्स । इक्कारस दस नवगं गणाण माणं जिणिदाणं ।। पोसे सुद्धचउद्दसि अभीइ अभिणंदणजिणस्स ।। एक्कारस उ गणहरा जिणस्स वीरस्स सेसयाणं तु ! चित्ते सुद्धिक्कारसि महाहि सुमइस्स नाणमुप्पण्णं । जावइआ जस्स गणा तावइआ गणहरा तस्स ।। चित्तस्स पुण्णिमाए पउमाभजिणस्स चित्ताहिं ।। (आवनि २६६-२६९) फग्गुणबहुले छट्ठी विसाहजोगे सुपासनामस्स। Min फग्गुणबहुले सत्तमि अणुराह ससिप्पहजिणस्स ॥ चुलसीइं च सहस्सा एगं च दुवे अतिण्णि लक्खाई। कत्तिअसुद्धे तइया मूले सुविहिस्स पुप्फदंतस्स । तिण्णि अ वीसहिआइं तीसहिआइं च तिण्णेव ।। पोसे बहुलचउद्दसि पुव्वासाढाहि सीअलजिणस्स ॥ पण्णरसि माहबहले सिज्जंसजिणस्स सवणजोएणं । तिण्णि अ अड्ढाइज्जा दुवे अ एगं च सयसहस्साइं । सयभिय वासुपूज्जे बीयाए माहसुद्धस्स ।। चुलसीइं च सहस्सा बिसत्तरि अट्ठसटुिं च ।। पोसस्स सुद्धछट्ठी उत्तरभद्दवय विमलनामस्स । छावद्धि चउस४ि बावढेि सट्ठिमेव पण्णासं । वइसाह बहुलचउदसि रेवइजोएणणंतस्स ।। चत्ता तीसा वीसा अट्ठारस सोलस सहस्सा ।। चउदस य सहस्साई जिणाण जइसीससंगहपमाणं । पोसस्स पुण्णिमाए नाणं धम्मस्स पुस्सजोएणं । (आवनि २५६-२५९) पोसस्स सुद्धनवमी भरणीजोगेण संतिस्स ।। चित्तस्स सुद्धतइआ कित्तिअजोगेण नाण कुंथुस्स । शिष्या-संपदा कत्तिअसुद्धे बारसि अरस्स नाणं तु रेवइहिं ।। तिण्णव य लक्खाइं तिण्णि य तीसा य तिण्णि छत्तीसा। मग्गसिरसुद्ध इक्कारसीइ मल्लिस्स अस्सिणीजोगे । तीसा य छच्च पंच य तीसा चउरो अ वीसा अ ।। फग्गुणबहुले बारसि सवणेणं सुव्वयजिणस्स ॥ चत्तारि अतीसाइं तिणि अ असिआइ तिण्हमेत्तो अ। मगसिरसुद्धिक्कारसि अस्सिणिजोगेण नमिजिणिदस्स । वीसुत्तरं छलहि तिसहस्सहिअं च लक्खं च ॥ आसोअमावसाए नेमिजिणिदस्स चित्ताहिं ।। चित्ते बहुलचउत्थी विसाहजोएण पासनामस्स । लक्खं अट्ठसयाणि अ बावट्ठिसहस्स चउसयसमग्गा । वइसाह सुद्धदससी हत्थत्तरजोगि वीरस्स ।। एगट्ठी छच्च सया सट्टिसहस्सा सया छच्च ।। (आवनि २४१-२५२) सटूि पणपण्णवण्णेगचत्तचत्ता तहट्टतीसं च । केवलज्ञान काल और स्थान छत्तीसं च सहस्सा अज्जाणं संगहो एसो ।। तेवीसाए नाणं उप्पण्णं जिणवराण पुव्वण्हे । (आवनि २६०-२६३) वीरस्स पच्छिमण्हे पमाणपत्ताए चरिमाए ॥ विहारक्षेत्र उसभस्स पुरिमताले वीरस्सुजुवालिआनईतीरे । मगहारायगिहाइसु मुणओ खित्तारिएसु विहरिंसु । सेसाण केवलाइं जेसुज्जाणेसु पव्वइया ।। उसभो नेमी पासो वीरो अ अणारिएसुपि । (आवनि २५३,२५४) (आवनि २३४) केवलज्ञान तप अट्ठमभत्तंतमी पासोसहमल्लिरिटुनेमीणं । आयुष्य वसुपुज्जस्स चउत्थेण छट्रभत्तेण सेसाणं ।। चउरासीइ बिसत्तरि सट्ठी पण्णासमेव लक्खाई। चत्ता तीसा वीसा दस दो एगं च पुवाणं ।। __ (आवनि २५५) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016048
Book TitleBhikshu Agam Visjay kosha Part 1
Original Sutra AuthorN/A
AuthorVimalprajna, Siddhpragna
PublisherJain Vishva Bharati
Publication Year1996
Total Pages804
LanguageHindi
ClassificationDictionary, Dictionary, Agam, Canon, & agam_dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy