SearchBrowseAboutContactDonate
Page Preview
Page 993
Loading...
Download File
Download File
Page Text
________________ सुमह अभिधानराजेन्द्रः। सुमा तहा वि संखेवो सुणसु गोयमा ! इणमेव जंबुद्दीवं दीवं | चेव जोगेणं पभूयमच्छियामहूए अभंतरे उ अञ्चंतले-- परिक्खित्रिऊण ठिए जे एस लवणजलही एयस्स पंज- वाडाइ काऊण तो तेसिं पक्कमंसखंडाणि बहुणि ज-- धा स सिंधू महानदी पविट्ठा तप्पएसानो दाहिणणं दि- च्चमहुमअभंडगाणि पक्खिवंति । तो एयाई करिय सुसाभागेणं पणपन्नाए जोयणेसु वेइयाए गम्भंतरं अस्थि प- रुंददीहमहद्दमकडेहिं आरुभित्ता णं सुसाश्री पोराणमज्जस्सिं ताव दायर्ग नाम अद्धतेरसजोयणपमाणं हत्थिकुंभायारं अत्थिगामहूओ य पडिपुन्ने बहूए लाउगे गहाय पडिसं छलं-तस्स य लवणजलोवरि णं अट्ठजोयणाणि उस्सेहो। ताव दायगत्थलमागच्छंति जाय गं तत्थागए समाणे तहिं च णं अच्चंतघोरतिमिरंधयारात्रो घडियालगसंठाणा- ते गुहावासिणो मणुया पेच्छंति ताय ग तेसिं रयण ओ सीयालीसं गुहाओ । तासु च णं जुगलं निरंतरे जल- दीवगणिवासिमणुयाणं वहाय पडिधाति । तो ते तेयारिणो मणुया परिवति । ते च वञ्जरिसमनारायसंघय- सिं महुपडिपुनं लाउगं पयच्छिऊणं अब्भत्थपोगेणं रण महाबलपरक्कमे अद्भुतेरसरयणीपमाणेणं संखेजवासाओ तं कट्ठजाणं जइणयरवेगं दुवं खेविउं रयणदीवामहुमञ्जमंसप्पिए महावहो इत्थिलोले परमदुव्बन्नसुउमाल भिमुहे वचंति । इयरे य तं महुमंसादी य पुणो मुट्टयरं अणिट्ठखररूसियतणू मायंगवइकयमुहे सीहघोरदिट्ठी क तेसि पिदिए धावंति, ताहे गोयमा! जाव णं अच्चासन्ने यंतभीसणे अनामियपिट्ठी असणि व्य निट्ठरपहारा दप्पुटुरे भवंति ताव णं सुसानो महुगंधदवसकारियपोराणमय भवंति। तेसिं ति जाओ अंतरंडगगोलियाओ ताओग ज्जं लावुगमेगं पमोत्तुणं पुणो वि जइणयरवेगेणं रयण-- दीवाभिमुहा वच्चंति । इयरे य तं सुसाश्रो बहुगंधदव्वसं-- हाय चमरीणं संतिएहि सेयपुच्छवालेहिं गुंथिऊणं जे के सकरियपोराणमञ्जसंसाइ य पुणो सुदुक्खयरे तेसि पिट्टिए इ उभयकन्नेसु निबंधिऊम्म महरघुनमजच्चरयणत्थी सागरमणुपविसेजा से गं जलहत्थिमहिसगोहिगमयरमहा धावति । पुणो वि तेसिं बहुपडिपुन्नं लाउगमेगं मुंचं-- ति । एवं ते गोयमा ! महुमजलोलीए संपलग्गेत्ता वा मच्छतंतुसुंसुमारपभितिहिं दुद्रुसावतेहिं अभीए चेव सव्वं णयंति जाव ण ते घरट्टसंठाणे वइरसिलासंपुडे , तो पि सागरजलं आहिंडिऊण जहिच्छाए जच्चरयणसंगह जाव णं तावइयं भूभागं संपरायंति ताव णं जमेवासन करी य अयसरीरे आगच्छउ । ताणं च अंतरंडगगो वइरसिलासंपुडं जंभायमाणपुरिसमुहागारं ( विडाडियं ) लियाणं संबंधेणं ते चरण गोयमा ! अणोवमं सुघोर विहाडियं चिट्ठइ तत्थेव जाई महुमजपडिपुन्नाई समुद्ध-- दारुणं दुक्खं पुव्यजियरोद्दकम्मवसगा अणुभवंति । से भ रियाई सेसलाउगाई ताई तेसि पेच्छमाणाणं तत्थ मोत्तणं यवं ! केणं अद्वेणं?, गोयमा! तेसि जीवमाणाणं को सम नियनिलएसु वच्चंति । इयरे य महुमजलोलीए त्थो ताओ गोलियाो गहेउं । जे जया उण ते घेप्पंति जावणं तत्थ पविसंति ताव णं गोयमा ! जे ते पु-- तया बहुविहाहिं नियंतणाहिं महया साहसेणं सन्नद्धवद्ध ब्वमुक्के पक्कमसखंडे जे य ते महुमजपडिपुन्ने भंडगे जंच करवालकुंतचक्काइपहरभट्ठोवेहिं बहुमूरधीरपुरिसेहिं बुद्धिपु महुए चेवालित्तं सव्वं तं सिलासंपुडं पेक्खंति ताव णं तेसि बगेण सजीवियडोलाए पप्पंति । तेसिं च घिप्पमाणाणं महंत परिश्रोसं महंतं तुट्ठी महंतं पमोदं भवइ । एवं तेसिं जाई सारीरमाणसाइं दुक्खाई भवंति ताई सब्बेसु ना महमञ्जपकमंसं परिभुजेमाणाणं जाव णं गच्छंति सत्सद ग्यदुक्खेसु जइ परं उबमेआ। से भयवं! को उण तायो दस पंचेव वा दिणाणि ताव णं ते रयणदीवनिवासिणों अंतरंडगगोलियारो गण्हेजा, गोयमा! तत्थेव लवण मणुया एगे सन्नद्धबद्धमाउहकरगतं बहरसिलं वेढिऊणं समुद्दे अस्थि रयणदी नाम अंतरदीवं तस्मैव प सन्नद्धपतीहिं णेच्छति । अन्ने तं घरदृसिलासंपुडं मायाडिसं ताव दावगाओ थलाओ एगतीसाए जोयणसए लितागं एगट्ठ मेलंति । तम्मि य मेलेज्जमाणे गोयमा ! हिं तन्निवासिणो मणुया य भवंति । से भयवं! कयरे- जइ णं कहं वि तुडिविभागो तेहिं एकस्स दोराहं पि ग पोगणं खत्तमभावासिद्धपुव्यपुरिसेणं च सिद्धेणं च वाणिप्फेडं भवेजा तो तेसिं रयणदीवनिवासिमणुयाणं विहाणेणं । से भयवं! कयरे उण से पुवपुरिमसिद्धे वि- संविडविपासायमंदिरसबयाणं तक्खणा चेव तेसि हत्था ही तेसिं ति ?, गोयमा! तहियं ति रयणदीवे अस्थि वी- संथारकालं भवेजा । एवं तु गोयमा! तेसिं तेणं बञ्जसिसं एगूणवीसं अद्वारससतधणूपमाणाई घरट्टसंठाणाई व- लाघरसंपूडेणं गिलियाणं पितहियं चेव जाव णं सस्वइरसिलासंवुडाई ताई च विघाडेऊणं ते रयण- व्यदिए दलिऊणं ण संपीसिए सुकुमालिया य ताव णं दीवनिवासियो मणुया पुठवसिद्धखेत्तसहावामिद्धेणं तेसिंणो पाणाइकमं भवेज्जा । ते य भट्ठी वइरमिय दुहले । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy