SearchBrowseAboutContactDonate
Page Preview
Page 985
Loading...
Download File
Download File
Page Text
________________ (x) अभिधान राजेन्द्रः । दाद सुच्यादिशुद्धायादि २० हारग्रहणे, कृष्या० १ अध्या० । खुदवा मुदा स्त्री० शुद्धखभावे व्या० १२ अध्या० । तदन्वये मनुष्ये सुद्धप्यवम-शुद्धप्रवेश्यानि तानि प्रवेश्यानि । स्था०३ डा०३ उ० ('अंतरदीय' शब्दे प्रथमभागे १७ पृष्ठे यता उहा ।) राजगृहे श्रेणिकस्य राज्ञो धारण्याच्यायां भायां जाते पुत्रे व वीरान्तिपराजयले उपपद्म महाविदेड सेल्सीयस रोपपातिकदशानां द्वितीय fer पञ्चमे अध्ययने सूचितम् । ) शुद्धप्रयेश्यानि । राजसभाप्रवेशोचितेषु श्र० । पुद्धबुद्धसहाव- शुद्धबुद्धस्वभाव- त्रि० । शुद्ध:- सर्वपुत्रला मराहनः बुत: नमयः स्वभावो यस्य सः शुभाः वः । विशुद्धज्ञानमय स्वभावोपेते, अष्ट० ११ अष्ट० । उद्धबोहप्पसर- शुद्धोषप्रसर- पुं० प्रधानमत्यधकारी, जीवा ११ अधि० । , तपासा-शुद्धदन्ती पार्श्वनाथ पुं० [दीनपिनासी० ३२ कर सुद्धधम्मरयणस्थि-शुद्धधर्मरत्नार्थिन् चिरखानि जीनि तानि अर्थयन्तीत्येवं शीला येते, यहा—तैरर्थः प्रयोशुद्धधर्म पर महा माणिक्यं शुद्धधर्मरक्षं तस्यार्थिनो बाछायन्तः । शुद्धधर्मकरमहा मूल्यमाथि प०२ सुद्धधम्मसंपति शुद्धधर्म सम्प्राप्ति - श्री धर्मभावप्रासी, पं० सू० । शुद्धधर्मसंप्राप्तिः कुत इत्याहसुद्धधम्मसभ्यती पावकम्मचिगमा । धर्मो यथोदितः तस्य सम्यक्प्रातिः सम्प्राप्ति: - भावमा तिरित्यर्थः पापकर्म- मिध्यात्वमोहनीयादिनस्य विगमः-वि शिष्टो गमः अनधकत्वेन पृथग्भाव इति यावत्तस्मात्पाकर्मवगमात् ००१० सुद्धधी- शुद्धधी-स्त्री० । निर्मलबुद्धी द्रव्या० ७ अध्या० । सुद्धपउम - शुद्धपद्म - न० । कुसुमान्तरवियुक्ते पुण्डरीके, उपा० १ अ० । | सुपावयिययमत शुद्धपर्यायार्थिकनयमत न र्यायार्थिकनसिजाते, नयो० । सुद्धपरिणाम- शुद्धपरिणाम भि० सम्यम्मार्गोपदेशके पं० । योगा वा Jain Education International सदासय fuft स्वरूपत्वभोक्तृभ्यादिधर्मोपेते. अष्ट० ४ ० पपिचि शुद्धात्मप्रति श्री० निरषचकियाथाम् पश्चा ७ विष० । -- सुद्धभाव शुद्धभाव-पुं० [सदनुष्ठाने पा० १४० सुस्वभावे, प्रश्न० ५ संव० द्वार । सुमह शुद्धमति पुं० एकविंशति भारतातील जिने, - | प्रथ० ७ द्वार । सुद्रपत्थ- शुद्धवख १० तवाससि च । पञ्जा० ४ विव० । विषसने उत्तरीपवाससि ि सुद्धवाय शुद्धात जीवलोकं स्तोकं प्रयान्ति । उत० ३६ अ० । मन्दस्तिमितवायौ भ० १५ श० । वस्तीत्यादिगत इत्यन्ये । जी० १ प्रति० शीतकालादिषु शुद्धः वातः । श्राचा० १ ० १ ० ७ ० । सुद्धवाय (या) णुयोग-शुद्धवागनुयोग- पुं०। शुद्धा अनपेक्षित या अनुयोगांविचारः शुद्धवागनुयोगः । सूत्रविचारे, अनु० । ('अणुश्रीप्रथमभागे ३४३ स्वरूपमुक्रम्) सुद्धविशुद्धविकट न० उष्णोदके, क - क्षण स्था० । पर्णान्नरादिमा शुद्धजले ग०२ अधि० । सुद्धबुद्धिजोग-शुद्धबुद्धियोग पुं० निमेशबोधसंबन्धेति. त्रि० । पञ्चा०८ विष० । - सुद्धचेष- शुद्धतम् त्रि० विलम्मद्दामोद्दलम्पटमानले । हा० ३१ अ० । ब० २ द्वार | नायाम्, स्था० ७ ठा० ३ उ० । सुद्धपरिहार- शुद्धपरिहार- पुं० । यत् विशुद्धस्सन् पञ्चयाम- सुद्धसज्जा-शुद्धशय्या स्त्री० । षड्जग्रामस्य सप्तभ्यां मूईमनुत्तरं धर्म परिहरति परिहारशब्दस्य परिभोगेऽपि वर्कमानत्वात्स शुद्धपरिहारः । शुद्धस्य सतः परिहारः पञ्चयामानुत्तरधर्मकरणं परिहार इति व्युत्पते। यदि बा यो विकास परिहारः शुभा सौ परिहारका शुद्धपरिहारः । परिहारमेवे व्य० १ उ० । परिहार ६६० ठेपतो) सुद्धपरूत्रग- शुद्धप्ररूपक- भि० । सम्यग्मार्गोपदेशके दर्श० ३ लक्ष्य ! सुद्धसभाव- शुद्धस्वभाव त्रि० । उपाधिभावरहितान्तर्भावपरिणते. द्रव्या० १२ अध्या० । सुद्धमुचशुद्धसूत्र त्रिशुद्धमवदातं यथास्थितवस्तुरूपणतोऽध्ययनतश्च सूत्रं-प्रवचनं यस्यासौ शुद्धसूत्रः । यथानिरूपके, सू० २ ० १४० सुद्धागणि-शुद्धाग्नि- पुं० । श्रयःपिण्डानुगतेऽग्नौ विद्युतादिरूपे था। जी० ३ प्रति० १ अधि० २४० । सुद्धादाय शुद्धादान- - त्रि० । शुद्धमवदातमात्रानं चारित्रं यस्य सः । निर्मल चारित्रे, सूत्र० १ ० १६ अ० । सुद्वायाय शुद्धानस्तस्पर्श भयानक सुद्धप्प - शुद्धात्मन्- त्रिशुद्ध मारमा - अन्तरात्मा यस्य सः। निर्मातः करणे, सूत्र० १ ० १५ प्र० । सुद्धपदब्य शुद्धात्मद्रव्य निर्मले सकलपुत्रसानोर हिते ज्ञानदर्शनचा त्रिवीर्याच्या बाधा मूर्त्ताद्यनन्त गुणपर्यायनित्यानित्याद्यनन्तखभावमये असंचयप्रदेशी खभायपरिया | सुद्धा मय शुद्धाशय पुं० निर्मसाध्यवसाये, १० विचल भ० १५ श० । For Private & Personal Use Only www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy