SearchBrowseAboutContactDonate
Page Preview
Page 983
Loading...
Download File
Download File
Page Text
________________ सुक्ष्मण अभिधानेरीजेन्द्रः। सुदंसणा घ० र० २अधिक लक्ष (अजग' शब्द प्रथमभागे २२५ | ४ासे किं तं पमाणकाले ?, पमाणकाल दुविहे पत्ते, तंपृष्ठे अन्तकहशागतोऽप्यस्य कथा)सीगान्धक्या नगया नग जहा-दिवसप्पमाणकले १. राइप्पमाणकाले य २ चरश्रष्ठिनि. शाच०५अायेन शुकपरिवाजकेन सह विवादः कृतान'थायद्यापुत्त शदे चतुर्थभागे २५० पृष्ठ घर उपोरिसिए दिवसे, चउपोरिसिया राई भवइ । (सू०४२४) सस्य नागकुमारेन्द्रस्य नागकुमारराजस्य कुञ्जरानी काधिष- 'तेण'मित्यादि, पमाणकाले ति-यमीयत-परिछियते येन तोहस्तिहाजे स्था०५ठाउ.पुस्तीनाम्न्या प्रादकि- वर्षशतादि नत प्रमाण स चासौ कालश्चात प्रमाणकाला: भार्यायाः पितरि , उत्त०१३ १० अरस्वामिन पितरि प्र- प्रमाण वा-परिच्छेदनं वादेस्तम्प्रधानस्तदर्थों बा, कालः घ०१३ द्वार । आव० । साति। भारतवर्षेऽस्यामवसर्पि- प्रमााकालेः-प्रद्धाकालम्य विशेषा दिवसाादलक्षणः, श्रीएयां जाते पञ्चमे बलदेवे , प्रव० २०९ द्वार । भाविबलदे- | हच-"दुविहो पमाणकालो, दिवसपमाणं च हो या घे, ती. २० करय । प्राय साचू । श्रा० मा । चउपोरिसिश्रो दिवसो, राई चउपोरिसी चेध ॥ १ ॥" धातकीखण्डस्य पूर्वाधिपता देवे, जी. ३ प्रति. ४अधिः। श्रद्धा निश्चतिकाले' त्ति-यथा-येन प्रकारेण युगो निवृस्था । स्वयंभुवस्तृतीयवासुदेवस्य पूर्वभवजीवे, सब । कु- तिः-बन्धन तथा यः काला-अवस्थितिरसौ यथायुर्गिमथुनाथस्य पूर्वभव जीये. स०। भरतचक्रिणश्चके, प्रा. चू० बृत्तिकालो-नारकाधायुष्फलक्षण, अर्थ चाद्धाकाल एवा१मा विश्वासुदेवस्य चक्रे, ति०। प्रा० चू० । अन्नक- युःकर्मानुमयविशिष्ठः सर्वेषामेव संसारिजीधानां स्यात्, शायथमघर्गपञ्चमाध्ययनोलवक्तब्यताके अन्तकृत्साधी. आहब-नेरायतिरियमण्या, देवाण अहाउथं तु अं स्था० १० ठा० ३ उ० । सौधर्मकल्पवासिन्याः श्रीदेव्याः ! जेणं । निव्यत्तियमनभये, पालेतिं अहाउकालो सा ॥१॥" पितरि, जि. १७०३ वर्ग १० अ० । वाणिजग्रामवास्तव्ये 'मरणकाले त्ति-मरोन विशिष्टः कालः मरणकाल:-श्रद्धास्वनामस्थाते श्रेष्ठिनि, भ०। कालः एव, मरण मेन बा कालो मरणस्य कालपर्यायवा__ तत्कथा चैवम् म्मरणकालः, 'श्रद्धाकाले 'सि-समयादयो विशेषास्लप: कालोवाकालः-चन्द्रसर्यादिक्रियाधिशिर्ड तनीयद्वीप तेणं कालेणं तेणं समएणं वाणियगास नाम नगरे हो समुद्रान्तर्वती समयादिः, श्राहच-"समयावलियमुहुत्ता, स्था, वनमो, तिपलासे चेइप, वनो जाब पुढविसि- दिवसहोरनपक्षमासा य। संबन्छरजुगपलिया, सागलापट्टयो । तत्थ णं वाणियगामे नगरे मुदसणे 'नाम से- रोस्सपिपरियट्टा ॥१॥" भ०११ श. ११ उ०। ही परिवसई अड़े. जाव अपरिभूए समणोवासए अभ- एएहिणं भैते ! पलिभोवमसागरोवमेहिं किं पयोयण' गयजीवाजीवे जाव विहरह, सामी-समोसडेजाव परिसा सुदंसणा! एएहिं पलिअोवममागरोवमेहिं नरइयतिरिक्खपज्जुवासइ । तए मं से सुदंसणे सेट्ठी इमीसे कमाए ल- जोणियमणुस्सदेवाणं पाउयाई मविजंति । (सू०४२६x) द्घ8 समाणे हद्वतुढे एहाए कय जाव पायच्छिते (एनका महब्बल" शब्दे षष्ठे भाग उना।) सवालंकारविभूसिए सायो गिहाम्रो पडिणिस्वमसुदंसणकूह-सुदर्शनकूट-न० । पाश्चास्यरुवकवरपर्वतस्य श्र. सानो गिहाम्रो पडिनिस्खमित्ता सकोरेंटमल्ल टने कूट. स्था० १० ठा०३ उ०। दामेणं छतेणं धरिजमाणेणं पायविहारचारेणं महया सुदंसणपुर-सुदर्शनपुर--न० । मालवदेशीये स्वनामख्याते नगरे, उत्त । सुदर्शनपुरै शिशुनागो नाम गृहपतिः। पुरिसवग्गुरापरिक्खिसे वाणियमामं मगर मज्झं म- | प्राय०४०। ('समाहाण' शदेऽस्मिन्नव भागे कथा गता।) ज्मेणं निग्गच्छइ, निग्गच्छित्ता जेणेच दतिपलासे चेइए सदसणा -सदर्शना-स्त्री०। शोभनं दर्शनं दृश्यमानतया यजणेव समणे अगवं. महावीरे देणेव उवामाछह तेणेव म्याः जगतमनोहारित्वात् सा सुदर्शना । जम्म्यां सुदशनाउवागच्छित्ता समकं भगवं महावीरं पंचविहेणं याम् , कल्प०१अधि०७ क्षण । जी0 स्था। ज० । प्रअभिगमेणं अभिगच्छति। 60-सबित्ताणं दव्या म । पृथ्वी परिणाम उत्तरकुरुषु जम्बूवृक्ष, स.। णं जहा उसमदत्तो जान तिधिहाए पज्जुवासण ए जंबू णं सुदंसाणा अट्ठजोभणाई. उच्चतेणं पणत्ता। पज्जुवासइ । तर णं समणे भगवं महावीरे मुदंसस्स स०८ सम से दिस्स तीसे य महतिमहालवाए जाव श्वासहए भ (जब'शब्द वक्तव्यतोक्का पाश्चास्याअनपर्यतस्य उत्तरविङ्न दापुस्करिण्याम् , स्था० ४ ठा०२ उ० । जी० । ती० । घइ । हए णं से सुदंसणे सट्ठी समस्स भगक्भो अषमजिनस्य निक्रमणशियिकायाम , प्रा० चू०१ १० । महावीरस्स अंतिर्य धम्म सोचा निसम्म हड्तुदु उद्याए स०। प्रा०म० । धग्णस्य नागकुमारेन्दस्य लोकपालानाटेवइ उद्वित्ता समणं भगवं मद्यवीरं तिखुतो .जाव न- मप्रमहिण्याम , स्था०४ ठा० १ उ० । कालमहाकालयोः मंसित्ता एवं यासी-कधिहे भंते ! काले प पिशाचेन्द्रयोरप्रमहिष्याम् , स्था० ४ ठा० १ उ० । शकटकु मारस्य गणिकायाम् , स्था० १० ठा०३ उ०। ('सगर' शम भत्ते ?, सुदंमणारेबउब्धिहे काले पमत्ते, तं जहा-पमा कथा ) चतुर्थवलदेयमातरि, स० । प्रायः । जमालीभार्याएकाले १ अहाउनिव्वत्तिकाले २ मरणकाले ३ अद्भाकाले। या चीरहितरि, श्रीमहावीरस्वामिनो दुहितुः ज्येष्ठेति षा Jain Education Interational www.jainelibrary.org | For Private & Personal Use Only
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy