SearchBrowseAboutContactDonate
Page Preview
Page 971
Loading...
Download File
Download File
Page Text
________________ (Em) अभिधानराजेन्द्रः। अन्यायतीवोसो, नेनो भसमासदोसो य ॥३॥ म्यार्थो भवति, लक्षणहीनस्य स्वभावतस्ततो यघिमित्तउवमा कयगदोसो.निहेमपयत्थसंधिदोसो य । मुपनिबद्धं सत्रं तस्याप्रसिडिरेव। तथा चाह-लक्षणनः बलु एए उ सुत्सदोसा, बत्तीसं होति नायव्वा ॥४॥ विवक्षितस्यार्थस्य सिकिस्तदभावे कशणाभावे-तत्म में विशे० । शाका माधयति विवक्षितमर्थम । इदं सर्वत्राणि लोके मिजं यकिअस्खलिताविपदानां ग्याल्या-- चिन्मण्याविद्रव्यं लाभार्थ क्रीतं तक्षक्षणहीनं लाभं साथसलिए पत्थरसीया, मिलिए मिस्साणि धो वावणता। यति लेन-कारणेन लक्षणयुक्तं सूत्रमिष्यते। मत्ताइविंदुवझे, घोसाइ उदत्तमाईया ।। २६६ ॥ रिश लक्षणयुक्तं सत्रमत नाहस्वलितं विधा-द्रव्यतो. भावतश्च। तत्र द्रव्ये प्रस्तरसीता अप्पग्गंथमहत्थं, बत्तीसदेसिविरहियं जं च । प्रस्तगकुलं क्षेत्रे नस्मिन हि बालथानानि हलकुलिकादीनि लक्खणजुतं सुतं, भट्ठहि य गुणेहिं उववेयं । २७६।। उत्सृज्य अन्यत्र निपतन्ति, पवं भावस्खलितं यदन्तरान्तरा- अल्पग्रथम-अल्पाक्षर महार्थमत्र चत्वारो भनाः-अल्पाक्ष भालापकान् मश्चनि यथा अहिसा 'देवा वितं नमंसग्नि' रमपार्थम , यथा कापसादिकम् । अल्पाक्षरं महाथै यथा "पुष्फेसु भमरा जहा पत्थित्ते चेव दोसा य" मिलितमपि सामायिककलाव्यवहारादि। महाक्षरमल्यार्थम, यथा-"जी द्विधा-द्रव्यतो,भावतश्च । तत्र द्रव्यतो मिलितं बहूनां ग्रीहि मूबेड वा अंजणेदवा" इत्यादिभियहुभिरक्षरैयणव्यावणेनम् पवादीनां धान्यानामेकत्र मिश्रीकृतानां धापनता-वपनं भा- महाक्षा महाथें यथा पिवादः तत्र यदल्याक्षरं महाथै नार. बतो मिलितं यदन्यस्यान्यस्योद्देशकस्याध्ययनस्य पालाप- श सूत्रमिति गमिष्यते तथा यदद्वात्रिंशद्दोपविरहितं तदिकानेकत्र मीलयति सर्वजिनवचनमिति हत्या यथा" सब्ये- ष्यते । ते च द्वात्रिशदोषा वक्ष्यमाणास्तथाभिगुणैर्वेक्ष्यमापाणा पियाउगा सम्ये जीवा वि इच्छति जीविउन मरिजिउं | यदुपेतं तदिश्यते पवंभूतं लक्षणयुक्तम् । इत्थ न नजद किं कालिय उछालियं छेयसुर्य था" अत्र प्रा धुना द्वात्रिंशद्दोघानाहयश्चित्तं दोषाश्च प्राग्वत् । परिपूर्ण द्विधा द्रव्यतो, भावनश्च । अलियमुवघायजणयं, णिरत्थगमवत्थयं बलं दुहिलं । तत्र द्रव्यतः परिपूर्णो घटः , भावे परिपूर्ण मात्रादिभिः, माविग्रहणात्-पदैबिन्दुभिर्वरक्षधापरिपूणे तदेव प्राय निस्सारमहियमूणं, पुनरुतं वायमजुतं ॥ २० ॥ श्चित्तं दापाचा मात्राभिरपरिपूर्ण यथा “धम्म मंगलमुक्किटुं"। कमभिनययणभिये, विभत्तिभिन्नं च लिङ्गभित्रं च । पदैरपरिपूर्ण यथा--" धम्मं उचिटुं" बिन्दुभिरपरिपूर्ण य प्रणभिहियमपयमेव य,सभावहीणं वचहियं च।।२८१॥ था-" धम्मो मगलमुक्टुिं" इति वगैरपरिपूर्ण यथा "धम्म कलजुतिच्छपिदोसो, पमयविरुद्धं च वयणमित्तं च । लउछिट्टमित्यादि , घोघा उदानादयः । तत्र उमेरुदासः मीचैग्नुदानः समाहारः स्वरितः । उचैः शब्देन यथा अत्थावत्तीदोसो, हवइ य असमासदोसो य ॥ २८२॥ "उप्पम्ने वा" इत्यादि नीचैःशब्देन यथा-" जे मि- उवमा रूवगदोसो, परप्पबत्ती य संधिदोसो य । पखू हत्थकम्मं करे " इत्यादि घोषैरयुक्तं कुर्वतस्त एए उ सुत्तदोसा, बत्तीसं हुंति नायव्वा ॥२८३॥ (बृ०) देव प्रायश्चित्तं त एव च दोषाः। अष्टभिर्गुणरुपेतमित्युक्तमतः स्थाने चाष्टौ गुणानाहसम्प्रति व्यायानेहितादीनां पशाना प्रकारान्तरेणार्थमभि निदोसं सारवंतं च, हेउजुत्तमलं कियं । মানুঙ্কাম আই-- उवणीयं सोवयारं च, मियं महरभेव य ।। २८४ ॥ मुचूण पढमविइए, भक्खरपयपायबिंदुमत्ताणं । निर्दोष १ सारवत् २ हेतुयुक्तम् ३ श्राएरतम् ४ उपनीतं सम्बेसिसमायारो, सहाणे चेष चरमस्स ॥३०॥ सोपचारं ५मितं ६ मधुर समान । प्रथम हीनाक्षर दितीयमधिकाक्षरमेते व पद मुक्स्था शे नत्र निह पाविपदव्याख्यानार्थमाहআ্যা বখালা ঘাঘনঘালাম হোসমাধ্যায় दोसा बलु भलियाई , बहुपजायं च सारवं सुस। ममवतारः कर्तव्यः , यथा व्यन्यानेडितं नामाम्यशास्त्राणा सोहम्मेयरहेऊ, सफारणं चापि उजतं ।। २८५ ।। मरैः पदैः पाविन्दुभिमात्राभिघोषयाच्याविधि तम्यैव शाखस्य अधस्तनान्युपरितनान्यधोऽरपदानि यत्करोति उबमाइअलंकारो, सोवणयं खलु वयंति उवणीयं । स्वलितं पश्चभिरेव पदादिभिः मिलिहम,यथा-सामायिकपदे काहलमणोषगारं, दंडगमगियं तदा महुरं ॥२८६॥ दशवकालिकोनगध्ययनप्रभृतीनामनेकानि पदानि मीलय- दोषाः खल्वलीकावयः प्रागभिहितास्तैर्जित निकोप साति, अपरिपूर्ण पञ्चभिरेवाक्षराविभिः स्वगते. सहाणे श्रेय रखधाम बहुपर्यायमेकैकस्मिअभिधेये यत्रानेकाम्यभिधानापरिमल " पोषपुतं घोरेवापरिपूर्ण नाक्षरादिभिः । १०१ नीत्यर्थः । हेतुयुक्तं साधर्मेण या हेतुना युक्तम । अथवा-हेतुः उ०१ प्रक० । भाचा० प्रा०म० । कारण निमित्तमध्यनन्तरं सतो यत्सत्कारणं सजे तुयुक्तमट गुणाः सूत्रस्य नत्र प्रथमे लक्षणद्वारमाह मिति , यथा-'सुतर सेयं जागरियनं या सेयं' इत्यादि, लक्खएमो खलु सिद्धी, तदभावे तंण साहए मत्थं । । अलंकृतं यत्रोपमाविरलकारः । तत्रोपमायक्रम , यथा-"सूरे सिद्धिमिदं सम्बत्थ वि, लक्खणजुत्तं सुतं तेण ॥२७८॥ व सेणाइममत्तमाउहे" आदिग्रहणेन-"नियमा अक्खरलंभो. इह लक्षणहीनं सूत्रं न भवति , ततो लक्षणयुक्तसूत्र-| मारकमममिटर सुधीजमगं । मात्तबमस्थाय-या Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy