SearchBrowseAboutContactDonate
Page Preview
Page 968
Loading...
Download File
Download File
Page Text
________________ सुवा पास अर्थ व जागसी तेसिमो भरथो। १६८६|| सुधागारगय शून्यागारगढ़ स्थि पृथिव्यतेजोवाच्या कालानि पञ्च भूतानि तानि व किं सम्ति नया इति त्वं मन्यसे । संशयश्च तवायं विरुद्धवेद मं वै सकलमित्येष ब्रह्मविधिरञ्जसा विशेय' इत्यादि, तथा'द्यावापृथ्वी' इत्यादि, तथा 'पृथिवी देवता आपो देवता' - स्यादि एतेषां चायमर्थस्तव प्रतिभासते 'स्वप्नोपमं स्वप्रस (evt) अभिधानराजेन्द्रः । • मनिपातोपधागे सफलम् शेषं जगदिन्येष ब्रह्मविधि- परमार्थप्रकार असा-गुनाना सव्यः, इति । तदेवमादीनि वेदपदानि किल भूतनिव पराणि, द्यावापृथिवीत्यादीनि तु सत्ताप्रतिपादकानि, अनस्तव संशयः तदेव न जानासि शादियं د Jain Education International सुतपसि सुतपस्विन् पुं० [सुख-शोभत पोऽस्यास्तीति सुतपस्वी । सूष० १ ० ६ ० | सुषिकृष्टतपोनिस्तप्तदेद्दे. सूत्र० १ ० १० अ० । स० । सुतारा सुतारा श्री० अयोग्यराजस्य हरिद्रस्य भा र्यायाम्, ती० ३७ कल्प। शान्तिजिनस्य मातरि उत्त० १८ ४० । • 3 तितिक्षम् । तितिक्षयितुं सुशक्ये परीषदादिके, स्था० ५ न वेत्सि तेन संशयं कुरुये। तेषां चायमर्थो वक्ष्यमाणलक्षइति । विशे० सम्म० रा० । ( सर्वशून्यताशङ्की वं निरयशेषमपि लोकं मायोपजेन्द्रजालस्यं मन्यसे ? किम्, नेति ८ भाप शब्दे पञ्चमभागे साधितम् । ) ( शून्यवादिनो नये आदित्योङ्गमनक्रिया निरोधो भवतातिमा शब्दे विक्रम्) सुतितिक्ख-सुतितिच त्रिसुखेन तितिति चन्द्रमा प्रत्यहं क्षीयमाणः समस्तक्षयं यावत्पुनः कलामिया प्रवर्धमानः संपूयवस्था (ख) यां यावदध्य 1 तथा सरित प्रावृषि जलकोलाविला स्यन्दमाना दृश्यन्ते । वायवश्च वान्तो वृक्षमङ्गकम्पादिभिनुमीयते । यत्रो भवना - सर्वमिदं मायास्वमेन्द्रजालकल्पमिति तदसत् यतः सर्वभावे कस्यचिदमायारूपस्य सत्यस्याभावान्मायाया एवाभावः स्यात् यश्च मायां प्रतिपादयेत् यस्य च प्रतिपाद्यते सर्वभूम्या त्कुतस्तद्रववस्थितिरिति १ तथा स्वभाऽपि जाग्रदवस्थायां सत्यां व्यवस्थाप्यते तस्या श्रभावे तस्याप्यभावः स्यात् ततः स्वनमभ्युपगच्छता भवना तन्नान्तरीयकतया जानवस्था वश्यमभ्युपगता भवति, तदभ्युपगमे च सर्वशून्यस्वहानिः न च स्यनो उपभावरूप एव स्पने ऽप्यनुभूतादेः सद्भावात् तथा चोक्रम "पि विवादेवाऽसूया सुमिम्स निमित्ता पुरा पा 9 3 7 भायो ।। १ ।। " इन्द्रजालव्यवस्था ऽप्यपरसत्यत्वे सति भयति तदभावे तु न कस्य केन्द्रजालं व्यवस्थाप्येत ?, शिवप्रतिमासोऽपि गयी सत्यामेकधि चन्द्रमस् लम्भकसा ये च घटते, न सर्वशून्यरकेन चाभावः कस्याचि ययरूपोऽस्ति शशविषाण कूर्मरोम गगनारविन्दा नामत्यन्ताभाषाविज्ञान मापामा यो न प्रत्येकपदवाच्यार्यस्येति तथाहि शशो ऽप्यस्ति विवाणमप्यस्ति किं त्वत्र शशमस्तकसमवायि विषाणं मास्तीत्येतत्प्रतिपाद्यते देवं संमाम नियमस्पतिको स्वभाव इति । एवमन्यथापि 4 , मिति विद्यमानायामप्यस्तीत्यादिकायां क्रियायां स्त्रीपिंका पिचादति सू० १४० १२० و सुखागार शून्यागार १० म्यागारम् । सुरू ०२ अ० शून्य गृहे कल्प० १ अधि० ५ क्षण । प्रश्न० उत्त० । स्था० सू० । २३६ १ ५० अ० २३० । सुरहा - सास्ना स्त्री० । “डः सास्ना - स्लावके ॥ ८ । १ । ७५ ॥ इनि आदेश उत्पम् गयादिगलमांसे प्रा० पाद पाखी' पायां रहो न था । ८ । १२६॥इि . काराकान्तो इकारः । सुराहा। सुसा । प्रा० । पुत्रभार्यायाम्, स्था० ४ ठा० ३ ३० । विशे० । विपा० । श्राचा० । सुतवसिय सुतपसित १० सुख इद लोकस्य प्रशंसारहित। सुष्ठु त्वेन तपखितम् तस्याने सुपखितम् स्वनुष्ठिते स्था० ३ ठा० ४ उ० । ठा० ९३० । सुतिर - स्वप्तृ त्रि० । "शीलाद्यर्थस्येरः ॥८२॥ २४५॥ इति प्राभयचापि यस्येादेशः प्रा० मी ले, पृ० १ ० २ प्रक० । सुतिहि सुतिथि श्री पञ्चानां नन्दादीनामन्यतरस्यां तिथौ, प्रश्न० २ श्राश्र० द्वार । सुन-सुत त्रि० । निद्रायुक्ते, उत्त० ४ श्र० । रात्रिमध्ययामद्वये निद्रां गते, पा० " प्रमुी सपा मुबि जागरंति " ('सीओसणिज ' शब्देऽस्मिमेव मागे इंदं व्याख्यातम् । ) बाल्याtorक्तचेतने, शा० १ ० १ अ० । श्री० ( द्रव्यभावसुताः 'सामाइय' शब्देऽस्मिन्नेव भागे विस्तरतो दर्शिताः 1) ( सुख कि स्पर्म पश्यति इति महासुनिए शब्दे पडे मागे दर्शितम्) स्वपनं कृतम्। निद्रायाम् नपुं० पृ० १ उ० १ प्रक० | मदिराकोले देशविशेषसि ३० । सूत्र-म० अर्थानां सूचनात् सूत्रम् । अनु० । विशे० । तत्तवचनात् प्रीणादिकस्यतिः ०१ ० म० । जीत० । सर्वद्रव्यपर्यायभयाद्यर्थसूचनात्सूत्रम् । स्था० ४ ठा० १ ३० | आगमे, स्था० ४ ठा० । ० प्रथ सूत्र० १ ० १४ अ० । विशे० । 3 निरुक्रम सुतं च सुतमेव उ अहवा मुतं तु तं मये लेसो । अत्थस्सया वा सुतमिति वा मये सुषं ॥ ३१२|| नाबोधि सुप्तमिव सुतं प्राकृतश्या सुनम् । 'अथवा-सूत्रं नाम तद्भवति षः तुरूपमित्यर्थः यथा तन्तुना द्वे श्रीणि बहूनि वा वस्तूनि एकत्र संहम्यन्ते एवमेकेनापि सुमेय बदयोऽर्थाः संपात्यन्ते इति सूत्रमिव सूत्रम् अर्थ For Private & Personal Use Only www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy