SearchBrowseAboutContactDonate
Page Preview
Page 959
Loading...
Download File
Download File
Page Text
________________ ( १२ ). अभिधानगजेन्द्रः । सजा मिरी यं कालक्कमेय तीए चेत्र वत्तणीए जत्थ गं से य कुलदारिया गरिंदे चक्खुकुसीले जाणावियं च रायउले, भागो व वंदणवत्तियाए सो इत्थीनरिंदो उजाणवरम्म कुमारमइरिसियो प्रणामपुत्रं च उबविट्ठो सपरिसरो जहोइए भूमिभागे । सुणिणा विपबंधेण कया देसखा तं च सोऊण धम्महानसाणे उवडियो सपरिवग्गो णीसंगताए tours गोयमा ! सो इत्थीनरिंदो । एवं च अचंतघो रबीरुग्गकङ्कदुकरतवसंजमाणुड्राय कि रियाभिरयाणं सव्वेसिं पि अपडिकमसरीराणं अपडिबद्धविहारत्ताए अचंतणिप्पि - हा संसारिए चक्करसुरिंदाइपभिइ समुदयसरीग्सुखेसुं गोयमा ! बबइ कोइ कालो जाव णं पत्ते संमेयसेल सिहरे ! भासतो भाणिया गोयमा ! तेण महरिसिया कुलबालिया रिंसमणी । जहा णं दुकरकारिगे सिषं अणुधूयमाणसा सब्वभावंतरेहिं णं सुविसुद्धं पच्छाहि मं गी सलमालोयणं, आढवेयध्वा पसंसयं सव्येहिं अम्हेहिं देहच्चायकरणे व बुद्धलक्खेहिं णीसल्ला इय निंदियगरहियजहुतसुद्धास्यज होवइडकयपच्तिनि डियसलेहिं चणं कुसलगिद्दिडा संलेदयति । तभो गं अहुत्तविहीए सम्बमालोयंतीए रायकुलबालियाए गरिंदसमणी‍ जाब णं संभारियं तेणं पहाणमणिया । जहा गं जमहं तथा रायत्थाणमुत्रविद्वाए तए गारत्थभावम्मि सरागाहिलासाए संविभो महेसि । तमालोएय हे दुक्करकारिए ! जे तुम्हं सव्युत्तमविसोही हवइ । तभो सीएम सा परितपिऊ अहचवणासयनियडिनिकेयपाषित्थी सभावताए या गं चक्खुकुमील त्ति अनुगस्स धूया समयीणमंते वसमाग्री परिभविहामि ति चितिकणं गोमा ! भणियं तीए प्रभागधिजाए। जहा गं भगवं! णाम तुम एरिसे भट्ठे सरागाए दिट्ठीए परिणिओइभो जभो अहयं ते अहिलसेज किं तु जारिसेां तुम्भे सब्बुत्तमरूवतारुष्पजोष्वणलावष्णकंतिमोहग्गकला कलावणियाणासाइम माइगुणो विद्धमंडिए होत्था विसएसु निर हिला सुचिरं ता किमेयं तह सि किं वा यो त तिथि तुज्यं पमाणं परितोलणत्थं सरागाहिलासं चक्खू पडत्ता यो णं वा भिलसिउकामाए । महवा - इयमस्थे बेबाऽऽलोइउं भवउ कि मिरथ दोसंति मज्झमवि गुणाबहेयं भवेजा। किं तित्थं गंतूय मायाकवडेणं सुवष्यस कोइ पयच्छे, ताहे ण किंपित्ति अर्थ तगरुयसंवेगमावण षि दिसंसारच लित्थीस भावस्स संति चितिऊणं भणियं मुखिवरेणं जहा गं धिद्धिरन्थ पाचित्थीचलसभावस्स जे तु पेच्छ पेच्छ यदहमेसा कालसमए Jain Education International For Private सुज्जमिरी केरिसा नियडी पउत ति, अहो खलित्थी चलचवलचडुलचंचल सिट्ठिएगट्टमाणसाणं खणमेगमवि दुअम्मजायागं हो सयलकभंडेहलियाणं महो सथलायम कित्तिबुड्डिकराणं श्रहो पावकम्माभिणिविट्ठज्भवसायाणं अहो अभीरुयाणं परलोगगमणन्धयारघरदारु दुक्ख कंडूकडा हसामली कुंभीपा यदुरहियासाणं एवं च बहुं मणसा परितप्पऊण यत्तणाविरहियधम्मियकर मियसुपसत वयणेहिं पसंत महुरक्खरेहिं सां धम्मदेसणापुव्वगेणं भणिया कुमारेग रायकुलचालिया नर्रिदसमणी गोयमा ! तेणं सुखिवरेगं । जहा गं दुक्करकारिगे! मा एरिसेणं मायापबंघणेणं अश्वंतघोरवी रुग्गकसुदुक्करतवसंजमसज्झाणाईहिं समजिर निरणुबंधे पुष्पन्भारे शिष्फले कुणसु ण किंचि एरिसेणं मायाडंभेण अयंत संसारदा यगेणं पयोयणं, नीसल्लकम्मालोयत्तणे खीसल्लमत्ताणं कुरु । अहवा अंधयारे णं ठियासं धवि यसुवा मंत्र ( एक्काए फुयाए ) जहा तहा रित्थयं होही तुम्भेहिं लुप्पाड - भिक्खा भूमि सेजा-वावीस परिसहोवसग्गाहिया सगाइए कार्य किलसे ति । तत्र भणियं तीए भग्गलक्खणाए जहा भगवं । किं तुम्हेहिं सद्धिं धम्मेणं उल्लविज‍ विसेषेण आलोय दाउमाणेहिं रसिकपत्तियाणा व मए तुमे तकालं श्रभिल सिउकाभाए मरागाहिलासाए चक्खए निजः इउं किं तु तुज्झ परिमाणतोलणत्थं गिजाश्रो नि भणमाखी चैव निहणं गया कम्मपरिणईए य च समजि बद्ध निकायं उकोसहियं इत्थीवेयं कम्मं, गोयमा ! रायकुलबालिया नरिंदसमणि त्ति । तत्र य ससीसगणो गोयमा ! से गं महच्छेरयभूए सयंबुद्धकुमारमहरिसी विहीए संलेहिऊ अत्तागं मासं पायवगमणेणं संमेयसेल सिंहरमितं केवलित्ता" सीसगणसमलिए परिथिवुडेति । महा० २ चू० । से भयवं जेणं केइ सामयमन्भुआ से णं एक्काइ० जाव यां सतह भवंतरेस नियमेणं सिज्झिजा, ता किमेयं श्रणुलात्रियं लक्ख भवंतरपडियङ्कणंति । गोयमा ! जे यं केइ निरइयारे सामने निव्वाहेजा से गं नियमेणं एकाइ ० जाव णं अनुभवंतरेसु सिज्झिजा । जे पुए सुडुमे वा बायरे वा केई मा वासल्ले वा भाउकायपरिभोगे वा तेउकायपरिभोगे वा मेहु यकजे या अभयरे वा केई भाणाभंगे काऊ सामनमहयरेज से गं जं लक्खभवग्गहणेणं सिज्झे तं महालाभे जो गं सामयमयरिना बोहिं पि लभेजा । दुक्खं खं एसा गोयमा । तेणं माहणीजीवेगं माया कया जीए य एंडइसे लाए वि एरिसे पात्रे दारुणविवागिति से Personal Use Only www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy