SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ संखेज्जय : ता इत्याह- 'ससिह भरिय' त्ति सह शिखयोच्छ्रयलक्षण्या व र्तन्त इति सशिखाः, ततः सशिखं यथाभवति तथा सपेताः पूरिताः सविताः कर्तव्या इति शेषः। अयमत्राशयः एतेषां व्यापतिस्वरूपाणां चतुर्णामपि पश्यानां मध्याद्यो यथावसरं सर्पः पूर्यते से योजनसहस्रावगाडा दूर्ध्वं समधिकाप्रयोजनोच्छ्रितवेदिकान्तं पूरयित्वा तदुपरि ता वर्द्धनीया यावदेकोऽपि सर्पषो नायतिष्ठत इति । श्रत्र सर्वे सवेदिकान्ताः सशिखभृताश्च कर्त्तव्या इति सामा न्योक्तावपि प्रथममनवस्थित पल्य एव भृतः करणीयः, शेषास्तु यथावसरमेवेति मन्तव्यमिति ॥ ७३ ॥ अधुना तस्थानवस्थितपत्यस्य जम्बूद्वीपप्रमाणस्य सर्पपैर्भूतस्य यद्विधेयं तदाह ( ६ ) अभिधानराजेन्द्रः । 9 9 ता दी दहसु इक्कि - कसरिसवं खिविय निट्ठिए पढमे । पड व तदं चिय, पुरा भरिए तम्मि तह खीखे ||७४|| ततः सर्पपभरणानन्तरमसत्कल्पनया केननिदानवेन वा वामकरतले धृत्वा द्वीपोदधिषु द्वीपसमुद्रेषु एकैकं सर्प-सरिया निष्ठित भूते अथवा निष्ठापिते रिते प्रथमेऽनवस्थित पल्ये, कोऽर्थः ? एक सर्व झीपे प्रक्षिपति, पफमुदधी पुनरप्येकं द्वीपे एकमुदधी एवं प्रतिद्वीपं प्रत्युदधि चैकैकं सर्पपं प्रतिक्षिपन्नसौ देवो वा दानवो वा तावद्गतो यावदनवस्थितपल्यो निष्ठितो भवति । ततः किं विधेयमित्याह- 'पढमं वे' त्यादि द्वीपे समुद्रेदा पत्रासावनवस्थिनतो भवति तद्न्तं 'वियनि स मानवस्थितपत्पस्य निष्ठाकारी द्वीपः समुद्रो वाऽन्तः पर्यवसान प्रमाणतया यस्य द्वितीयानवस्थित पल्यस्य स तदन्तस्तं द्वितीयानस्थित पल्प प्रमाणाभिधायकं विशेषणंमिदम् ततस्तदन्तमेव वियशब्दस्यावधारणार्थत्वाद्विलींतथा तावत्प्रमाणमेवेत्यर्थः । प्रथममिवाद्यपत्यमिवेत्युपमानेन द्वितीयमनवस्थितपत्यमपि सहस्त्रयोजनावगाढमट्रयोजनोच्छ्रितजगत्युपरिवेदिकोपशोभितं सशिखं सर्षपैभृतं कु र्यादिति सूचयति । ततः प्रथमानवस्थितपत्यमिव तदन्तमेव पुनर्भूयो वृतैः सर्षपैः पूरिते तस्मिन् हितीयानवस्थितपस्ये तथा तेन प्रकारेण निक्षिप्तचरमसर्पपपादेरमत एकः सर्वपो द्वीपे एकः समुद्रे, इत्यादिना क्षीणे निष्ठिते सति द्वितीयानवस्थितपल्ये । ततः किं विधेयमित्याह 3 खिप्पे सलागपल्ले, गुसरिसको इय सल्लागखवणेणं । पुत्रो वीओ व तत्र, पुबि पि तम्मि उद्धरिए ||७५|| क्षिप्यते - निधीयते शलाकापल्ये द्वितीये शलाकासंज्ञक एकसंख्य एव सर्षपः, स च नानवस्थित पल्प खत्कः, कि स्वम्य पवेत्यवसीयते, 'पुरा भरि स्मितही इति सूत्रा वयवस्य सामस्त्यरिक्तीकरणप्रतिपादनपरत्वात् । श्रन्ये त्वनवस्थितपत्य एष क्षिप्यते इत्याचक्षते तु केव लिनो विदन्तीति याद किमिति द्वितीय एवं निष्ठिते सत्येकस्य सर्वपस्य शलाकापल्ये प्रक्षेपणमभिहितं याचना प्रथमपत्येऽपि निष्ठिते तकस्य सर्वपस्य प्रक्षेप युये इतिम् अभिप्रायापरिज्ञानात् यतोऽन I Jain Education International 7 संखेजय वस्थितपश्वस्य शलाकाभिरेवासी पूरणीयः प्रथमथ लक्षयोजनविस्तृतायेनावस्थितपरिणामतथाऽनवस्थित एव न भवतीत्यतो द्वितीयाद्यनवस्थित पत्यशलाका एव तत्र प्र पमर्हन्तीति । न चैतत् स्वमनीषिकाविजृम्भितम्, यदुक्तमनु योगद्वारे" से पत्रे सिद्धस्थानं भरत सिद्धत्थपहिं दीवसमुद्दाणं उद्धारे धिप्पर एगे दीवे एगे समुहे पंगे दीचे पगे समुंद एवं माहिखिप्यमारोह जावया से समुद्दा तेहि सिपदि अधा एस से एव खिसे पले असे सिद्धस्थाएं भरि ए त तेहि सिद्धादि दीवसमुद्दा उचारे पि । | इ एगे दीवे एगे समुद्दे एगे दीवे एगे समुद्दे एवं विप्यमारोहिं विप्यमादि जावया दसमुद्दा तेहि सिद्धत्थहि अफुन्ना एस णं एवइए खिते पल्ले पढमा लागा " इति । यक्ष "पण " इत्यादिना गाथायां प्रथमस्थानवस्थितव्यपदेशो ऽसी योग्यतामात्रेण राज्याकुमारस्य राजव्यपदेशवत् द्रष्टव्यः । इय सलागखवणेपुनो वीओ यत्ति' इत्यमुना पूर्वप्रदर्शितशलाकाक्षपणप्रकारेण द्वितीयश्च शलाकापल्यः पूर्णो भृतो भवति सशिख इति यावत् । इयमंत्र भावना - ततो यस्मिन् द्वीपे समुद्रे वा स एष द्वितीयपल्यो निष्ठां गतस्तदन्ता मूलतः सर्वेऽपि ये द्वीपसमुद्रास्तावत्प्रमाणः पुनरन्यः पल्यः परिकल्प्यते पूवत्सः पूर्वते ततस्तं तावत्प्रमाणं पयमुपायत तो निष्ठितस्थानात् परतो द्वीपसमुच्ये सर्प प्रति पेत् यावदसी निष्ठितो भवति ततो द्वितीया शलाका सर्परूपा शलाकापल्ये प्रक्षिप्यते ततोऽपि यस्मिन् दीपे समुद्रे वा स एष तृतीयोऽनवस्थितपल्यो निष्ठितस्तदन्ता मूलतः सर्वेऽपि ये द्वीपसमुद्रास्तावत्यमाणः पुनरन्यः पयः परिकल्प्यते पूर्ववत्सरापूर्यते ततस्तं माप ल्यमुत्पाटय ततो निष्ठितस्थानात्परतो द्वीपसमुद्वेष्वेकैकं सप्रक्षिपेत् यावदसी निष्ठितो भवति । ततस्तृतीया स पेपरूपा शलाका शलाकापत्ये प्रक्षिप्यते एवमनेन क्रमे पुनः पुनरनयस्थितपत्यस्य सर्पपभरीिकरसकेक संपेपरूपाभिः शाकाभिः शलाकापल्यो यपोक्रममाणः सशिखाकस्तावत्पूरयितव्यो यावत्तत्रैकोऽप्यन्यः सर्पपो नमातीति । बीओ पति इत्यत्र शब्दात्पूर्वपरिपाटागतोऽनवस्थिता सर्वपैरापूरणीयः । ततः किं विधेयमित्याह- 'तो पुढ पिव तम्मि उद्धरिए' त्ति ततः शलाकापपूर्वपरिपाटथागतानवस्थितपल्या पूरणानन्तरं पूर्वम न् शलाकापल्ये उद्धृते सति । , खीणे सलाग तइए, एवं पढमेहि वयं भरसु । तेहिं इयं हि य, तुरियं जा फिर फुडा चउरो ।। ७६ ।। क्षीणे च निर्लेपे सति सर्षपरूपा शलाका तृतीये प्रतिशलाकापल्ये प्रक्षिप्यते हतीषमागमनिका भावार्थरत्वयम्ततः शलाकापल्यापूरणानन्तरं तं शलाकापल्यं वामकरतले कृ रवा पूर्वानवस्थितमसपाकाद्-द्वीपात् समुद्रा परतः प्रतिद्वीपं प्रतिसमुद्र के सर्पये प्रतिक्षिपदी नि ष्ठितो भवति । ततः प्रतिशलाकापल्ये सर्षप्ररूपा प्रथमा प्रतिशलाका प्रक्षिप्यते, ततोऽनन्तरोक्को ऽनवस्थित पल्य उत्पाटय For Private & Personal Use Only www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy