SearchBrowseAboutContactDonate
Page Preview
Page 948
Loading...
Download File
Download File
Page Text
________________ (१२) अभिधानराजेन्द्रः। सक माणरिसिम्स पधरतावरत्तकालसमयं सि एगे देवे अं- से सामिले पंचमदिवसम्मि पुव्यावरएहकालसमयमि जेतियं पाउम्भूते । तते णं से देवे सोमिलं माहणं एवं णेव उंबरपायवे उंबरपायवस्स आहे किठिणसंकाइयं 8वयासी-हं भो सोमिलमाहणा ! पब्बइया दुप्पचहतं वति, वेई वड्डेति जाव कट्ठमुद्दाए मुहं बंधति जाव तुते । तते णं से मोमिले तस्स देवस्स दोच्च पि तच्चं सिणीए संचिट्ठति । तते णं तस्स सोमिलमाहणस्स पुच्चपि एयमद्वं नो आढाति नो परिजाणइ जाव तुसि - रत्तावरत्तकाले एगे देवे जाव एवं वयासी-हं भो णीए संचिट्ठति । तते णं देवे सोमिलेगं माहण सोमिला ! पव्वइया दुप्पबइयं ते पढम भणति, तहेव तुरिसिणा अण्णादाइजमाणे जामेव दिसिं पाउम्भृते ता सिणीए संचिट्ठति । देवो दोश्च पि तच्चं पि बदति सोमि-- मेव जाव पडिगते । तते ण से सोमिले कलं जाव ला ! पव्वइया दुप्पव्वइयं ते । तए णं से सोमिले तणं जलंत वागलवत्थनियत्थे कढिसंकाइयं गहियग्गिहो देवेणं दोच्च पि तचं पि एवं वुत्ते समाणे तं देवं एवं व तभंडोवकरणे कट्ठमुद्दाए मुहं बंधेति, कट्ठ० बंधेत्ता उत्तरा यासी-कहाणं देवाणुप्पिया! मम दुप्पवइतं ? । तते भिमुहे संपत्थिते । तते पं से सोमिले बितियदिवस णं से देवे सोमिलं माहणं एवं वयासी-एवं खलु देवाम्मि पुयावरणहक लसमयंसि जेणेव सत्तिवन्ने अहे णुप्पिया ! तुमं पासस्स अरह ओ पुरिसादाणीयस्स अतिकदिणसंकाइयं ठवेति कढि० ठवेत्ता चेति बड्ड्रेति वेति यं पंचाणुव्यए सत्त सिक्खावए दुवालसविहे सावगधम्मे वड्डेता जहा असोगवरपायवे . जाव अग्गि हुणति, पडिबन्ने, तए गं तव अम्मदा-कदाइ पुवरत्त० कुटुंब. कट्ठमुदाए मुहं बंधति , तुसिणीए संचिति । जाव पुव्वचिंतितं देवो उच्चारेति जाव जेणेव भसोगतते रंग तस्स सोमिलस्स पुब्धरत्तावरतकालसमयंसि ए- वरपायवे तेणेव उवागच्छइ तेणेव उवागच्छित्ता किढिण गे देवे अंतियं पाउम्भूए । तते णं से देवे अंतलिक्खप संकाइपं० जाव तुसिणीए संचिट्ठसि । तते णं पुब्बरतावडिवत्रे जहा असोगवरपायवे जाव पडिगते । तते गं रत्तकाले तव अंतियं पाउन्भवामि हं भो सोमिला ! पचसे मोमिले कल्लं जाव जलते वागलवत्थनियत्थे कति- इया दुप्पव्वतियं ते तह चैव देवो नियवयणं भणति जाणसंकाइयं गेण्हति कदित्ता कट्ठमुद्दाए मुहं बंधति कढ० व पंचमदिवसम्मि पुवावरणहकालमसयंसि जेणेव उंबना उत्तरादिसाए उत्तराभिमुहे संपत्थिते । तते णं से सो- रबरपायवे तेणेव उवागते किदिणसंकाइयं ठयति वेदि मिले ततियदिवसम्पि पुव्यावरणहकालसमयंसि जेणेव अ- बड्डेति उबलेवणं समजणं करेति सम्मकता कदमुद्दाए मुसोगवरपायवे तेणेव उवागच्छह उवा०त्ता असोगवरपा- हं बंधति, कट्ठमुद्दाए मुहं पंधित्ता तुसिणीए संचिट्ठसि, तं यवस्स अंह कणिसंकाइयं ठवेति, वेतिं बड्रेति जाव एवं खलु देवाणुप्पिया ! तव दुप्पव्ययितं । तते णं से गंगं महानई पच्चुनरति गंगं० २ ता जेणेव असोगवरपा- सोमिले तं देवं वयासी--(कहं णं देवाणुप्पिया ! मम यवे तेणेव उवागच्छइ तेणेव उवागच्छिनावेति रएति वेति सुप्पव्यइतं ?, तते ण से देवे सोमिलं एवं बयासी) रएत्ता कट्ठमुद्दाए मुहं बंधति कट्ठ०त्ता तुसिणीए संचि- जइ णं तुम देवाणुप्पिया ! इयाणि पुवपडिवामाई पंच श्र दृति । तते णं तस्स सोमिलस्स पुब्धरत्तावरत्तकाले एगे गुब्बयाई सयमेव उवर्मपञ्जित्ता ण विहरमि, तो ण तुझदेवे अंतियं पाउन्भूया तं चेव भणति जाव पडिगते । इदाणि सुपध्वइयं भविजा । तते णं देवे सोमिलं वंदति तते णं से सोमिले जाव जलंते वागलबत्थनियत्थे क- वंदित्ता नमसति नमंसित्ता जामेव दिसिं पाउन्भृतेजाव दिणं संकाइयं जाव कमुद्दाए मुहं बंधति कट्ठ. बंधिता पडिगते। तते ण सोमिले माहणरिसी तेणं देवेणं एवं बुत्ते उत्तराए दिसाए उत्तराभिमुहे संपत्थिए । तते ण से सोमि- समाणे पुव्वपडियन्नाइं पंच अणुव्वयाई सयमेव उवसंपजिले चउत्थदिवसपुब्वावरणहकालसमयंसि जेणेव वडपायवे त्ता णं विहरति । तते ण से सोमिले बहूहिं चउत्थछट्ठट्ठम० तेणेव उवागते वडपायवस्स अहे किहिणं संठवेति किढ० जाव मासद्धमासखमणेहिं विचित्तेहिं तवोवहाणेहिं अप्पात्ता वेई बड्डेति उवलेवण संमजणं करेति जाव कदमदाए णं भावेमाणे बहूई वासाई समणोवासगपरियागं पाउणति मुहं बंधति, तुसिणीए संचिट्ठति । तते णं तस्स सोमिल- बहू • णित्ता अमासियाए संलेहणाए अनाणं पाउणस्स पुबरत्तावर तकाले एगे देवे अंतिय पाउन्भूया तं चेव ति यह णित्ता अद्धमासियाए संलेहणाए अत्ताणं झसेति भणति जाव पडिगते । तते णं से सोभिले जाव ज- अद्धमा०त्ता तीसं भत्ताईअणसणाए छदेति अणत्ता तस्स लते वागलवत्थनियत्थे किढिणसंकायियं जम्ब कट्ठा- ठाणस्स प्रणालोइयपडिकंते विराहियसम्मत्ते कालमासे छाए. मुहं बंधति, उत्तराए उत्तराभिमुहे संपत्थिते । तते णं कालं किच्चा सुकाडिसए विमाणे उववातसभाए देवसय Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy