SearchBrowseAboutContactDonate
Page Preview
Page 941
Loading...
Download File
Download File
Page Text
________________ सीहतिलगसरि अभिधानराजेन्द्रः। भरिशिष्ये महेन्द्रप्रभसरिगुरौ, अस्य जन्म विक्रमसंवत् दो सीहसोयायो । स्था० २ ठा० ३ उ०। १३४५ स्वर्गतिः विक्रमसंवत् १३६५ । जै०१०। सीहा-सिंहा-स्त्री०। सिंहगतिसमानायां श्रमाभावे दाये सीहपुन्छ-सिंहपुच्छ-पुं० । पृष्टिवधे,सूत्र. १७०५ १० १३० । स्थिरतायाम् , भ. ३ श०१ उ० । प्रश्न । सीहपुच्छण-सिंहपुच्छन-न० । सेपस्रोटने,प्रश्न०५संवद्वार । | सीहाणुग्ग-सिंहामुग-पुं० । सनिषद्यास्थिते प्राचार्य,नि०० सीहपुरी--सिंहपुरी-खी। सुपचमविजयक्षेत्रराजधाभ्याम् ,जं. धान्याम् ज० २० उ०। वाभाव सीहासण-सिंहासन-101 सिंहप्रधानमासनं सिंहासनम्। दो सीरपुरीभो । स्था० २ ठा० ३ उ० । मा०म०१०। सिंहारितेनुपासने, जं. ३ पक्ष। सिंहा. सीहमहदीव-सिंहमुखदीप-पुं० । लवणसमुद्रस्थान्तीपषि कृतियुक्त विपरे , पश्चा० २ षिष०ाजीसत्र। भी। स्था । रजतमयः सिंदरुपशमिते नृपास , मा० म०१ रोष,स्था० ४ ठा०२ उ० प्रा० । ०। ('अंतरदीव' शब्दे माजी० । सिंहस्थ मृगाधिपतेरासनं सिंहासनम् । मदप्रथमभागे १६ पृष्ठे वक्तव्यतोला।) स्थानविशेषरूपे कृर्जिले अनाकुले उपवेशने,षो०१४ विव०। सीहया-सिंहता-स्त्री० । ऊर्जवृत्ती,स्था० ४ ठा० ३ उ० । पारपीठे, दशा०१०म०। सीह (म)(भोर-शीकर--पु० "शीकरे भही षा" ॥११॥ सीहासणवरगय-सिंहासनवरगत-त्रि० । सिंहासनाना मध्ये इति भकारहकारी पक्ष-सीभरो।अम्बुकणे,माला भक्षरादि- यवरं तसिहासनबरं , तत्र गतो व्यवस्थितो यः स तथा। भिः समे,"सत्तस्स (स)रसीहरा" स्था०७ठा०३३० । म्लेच्छ- श्रष्ठासहासनासान, स्था०९० ठा०३० जातिविशेष, प्रशा०१ पद । सीहासणसंठिय-सिंहासनसंस्थित-विका सिंहासनस्येष संमीरा-सिंहरथ-पुं० । स्थनामख्याते पुण्यर्धनमगरराजे, स्थितं संस्थानं यस्य स तथा । सिंहासनाकृती, रा०। उत्त. ७०। (जग्गा ' शम्वे पतुर्थभागे १७६५ सीडी-सिंडी-स्त्री० । परिवाजकप्रयुक्ताया बराहीविद्यायाः पृष्ठे कथाऽस्योका ।) प्रतिमधियां सिंहविकुर्षणात्मिकायां विद्यायाम् , मा० म०१ मोहलिपासग-शिखापाशक-पुं० । घेणीसंयमनाथै ऊर्णा- मा०क०। मये करण, "सीहलिपासगंचमाणाहि" सूत्र० १९०५ सीह-सीध-म० । तालवृक्षदुग्धोमवे, ( उत्त १६ १०) म.१०। मद्यविशेषे , प्रश्न ५ संब० द्वार । सीहवाहणा-सिंहवाहना-स्त्री०सिंहारूढायामम्बिकायाम् , सु-सु-श्रव्य० । सुष्टु शोभने , सूत्र. १ श्रु०१४ ० ० ती०कल्प। प्राअतिशये,सूत्र०१ श्रु०२ १०३ उ० । सुरित्ययं निपातः सोडविध-सिंहविद-न० । सप्तमदेवलोकस्थे विमानभेवे, स० | प्रशंसायां शुद्धविषये वर्तते । सूत्र.१७०७० उत्त। वि१७ सम। शे०। औ०। रा०। प्रा० म० । स० । प्रातु। सीहविकमगइ-सिंहविक्रमगति-पुं०। विक्कुमाराणाममितग- सुभ-शुक-०। कीरे, जं०१ वक्षः । भ० । त्यमितामितवाहनयोर्लोकपाले, भ० ३ श०८ उ० । स्था०।। स्वप-धा० शयने, "स्वपः कमवस-लिस-लाहाः " सीदसर-सिंहस्वर-त्रि०। सिंहस्येष प्रभूतदेशव्यापी स्वरोय. १४६॥-पक्षे-सुभाइ । स्वपिति । प्रा०४ पाद । स्येति । सिंहनिहदिवति, तं०। सुभंग-श्रुताङ्ग-न० । श्रुतस्य प्रवचनस्य पुरुषरूपस्यानावय. सीहसेण--सिंहसेन-पुं० । भरतक्षेत्रजविमलजिनसमकालिक व इति कृत्या ; समवायाने स०। ऐरवतजिने, ति० । प्रव० । " विमलो य भरहवासे सुमक्खायधम्म--स्वाख्यातधन-त्रि० । सुष्टु आख्यातो एरवप सीहसेजिणचंदो" ति० । अजितजिनस्य प्रथम- धर्मोऽस्येति स्वाण्यातधर्मा । संसारभीरुत्वाद्यथारोपितभागणधरे, ति० । अनन्तजिनस्य पितरि, प्रघ०१०द्वार। रवाहिनि , प्राचा०१७०६०३ उ० । सा महासेनस्य रामः पुत्रे, विपा० १७०६०। (अयं सुप्रण-सुजन-पुं०। उत्तमलोके, "सरिहि न सरेहि,न सरबरेबपरभवे देवदत्ता नाम दारिकाऽभवदिति 'देवदत्ता' शब्द मनानगार्टि सरखमा होति बढ.निवसतह सम२६१८ पृष्ठे कथा) श्रेणिकस्य राहो धारण्यां जाते स्वनाम- ोति प्रा०४ पाद। "वच्छहे गृण्डर फल जणु कडुपल्लव वजा क्याते पत्रे,अणु०२वर्ग १३ अा(सच वीरान्तिक प्रवज्य | रातोवि महददम सुश्रण जिव,ते उच्छगि धरह"प्रा०४ पाद! सर्वार्थसिद्ध उपपच महाविदेहे सेत्स्यतीति 'महासीहसण' शब्द षष्ठे भागे सूचितम् ।) सुमणलस-स्वनलस-त्रि० । कृतोचमे प्रशस्तपुरुषे , ग०३ सीहसोया-सिंहश्रोतस्-स्त्री०। जम्बूमन्दरस्य पश्चिमे भागे सी. अधिक। तादायां महानद्यां संगतायां स्वनामग्यातायामस्तनपामसुअप्परोग--स्वल्परोग--पु.। मन्दव्याधी, छा० २१ द्वार । स्था० ३ ठा०३० सुभमुह--शुकमुख--न०। शुकचञ्चपुटे,करप०१ अधि०३ क्षण। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy