SearchBrowseAboutContactDonate
Page Preview
Page 938
Loading...
Download File
Download File
Page Text
________________ सीस अभिधानराजेन्द्रः। सीसगधम ठा० । “ महुरेहिं निउणेहि, वयणहिं चोययंति पाय- | ति , अहे णं से तं भट्टि केलिपण्णत्ते धम्मे प्राघवत्ता रिया । सीसे कर्हिति चलिए, जह मेहमुणि महावीरे ॥१॥" परणवत्ता परूवइत्ता ठावतित्ता भवति ,तेणामेव तस्स झा०१ श्रु०१० भट्टिस्स सुपडियारं भवति ॥२॥ केइ तहारुवस्स समणस्स श्राचार्यसेविनः शिष्या धन्याः वा महणस्स वा अंतिय एगमवि पायरियं धम्मियं सुव यणं सोचा निसम्म कालमासे कालं किच्चा अन्नतधना पायरियाणं, निच्चं पाइञ्चचंदभूत्राणं । रेसु देवलोएसु देवत्ताए उववन्ने । तए णं से देवे संसारमहनवता-रयाण पाए य णिवयंति ॥ ३१ ॥ तं धम्मायरियं दुभिक्खाओ देसाप्रो सुभिक्खं देस इहलोइयं च कित्ति, लहंति आयरियभत्तिराएणं । साहरजा , कंताराओ या निक्वंतारं करेजा , दी हकालिएण वा रोगायंकेणं अभिभूयं विमोएजा, तेण वि देवगईसु चिसुद्धं, धम्मेण अणुत्तरं बोधिं ॥ ३२॥ तस्स धम्मायरियस्स दुप्पडियारं भवति । अहेम से तं ध देवा वि देवलोए, निच्चं देवोहिणा वि आणीता। म्मायरियं केलिपएणत्तानो धम्माओ भटुं समाणं भुजो के वलिपन्नत्ते धम्मे श्राघवत्ता जाव ठाबइत्ता भवति, तेणाआयरियाणुसरंता, पासणसयणाणि मुंचंति ॥ ३३ ॥ मेव तस्स धम्मायरियस्स सुप्पडियार भवति ॥३॥, तथा देवा वि देवलोए, निग्गंथं पवयणं अणुसंरतो।। सर्वेष्वपि गुरुः सुदुष्करतरप्रतीकारः ।यदुनं श्रीउमास्वाअच्छरगणमझगया, पायरिए वंदिया हुँति ॥ ३४ ॥ तिवाचकपादैः प्रशमरतिग्रन्थे-"दुष्प्रतिकारौ माता-पितरौ द०प०। स्वामी गुरुश्च लोकेऽस्मिन् । तत्र गुरुरिहामुत्र च, सुदुष्करत. रप्रतीकारः ॥ १" इति , अनुष्टुपच्छन्दः॥१॥ग०१ अधिका यः शिष्योऽपि गुरोर्वैरी तमाह (अथ शिष्यस्वरूपप्रतिपादनद्वारेण गच्छस्वरूपप्रतिपादनं सीसो वि वेरिओ सो उ, जो गुरुं न विवोहए । ' गच्छ' शब्दे तृतीयभागे ८०२ पृष्ठे प्रतिपादितम् ।) पमायमइराघत्थं, सामायारीविराहयं ॥ १८॥ (राजपुत्रस्य शैक्षाकृतस्य कारणे संयत्युपाश्रये स्थापनमिति 'वसहि' शब्दे षष्ठभांग गतम् ।) ( शिष्यस्य हस्ताशिष्योऽपि-विनेयोऽपि स वैर्येव-शत्रुरेव । तुः-एवकारार्थों भ्यां ताडनम् 'अणयट्टप्प' शब्द प्रथमभागे २६७ पृष्ठे गतम्।) भिन्नक्रमच,सच योजित एवायो गुरूं-धर्मोपदेशन थियो (शैक्षविषयोऽवग्रहः 'उग्गह' शब्दे द्वितीयभागे ७१६ पृष्ठे धयति-हितोपदेशदानेन धर्म न स्थापयति । किंभूतं गुरुमित्या. उक्तः ।) (शिष्याऽऽभवनव्यवहारः 'ववहार' शब्दे षष्ठभागे ह-प्रमादमदिराग्रस्तम्, प्रमादो-निद्राविकथादिरूपः स एवं गतः ।) (परिहारतपःप्रतिपद्यमानेन प्रवजिताः शिमदिरा-वारुणी प्रमादमदिरा तया ग्रस्तः, तथाविधतत्त्व- प्याः कस्यति 'अायरिय' शब्दे द्वितीयभाग ३२४ शानरहित इत्यर्थः तम् , पुनः किंभूतं गुरुं सामाचारीविराधकं पृष्ठे उक्तम् । ) (हेमन्त ग्रीष्मयोर्विहारप्रस्तावे प्रवजिषुर्गशैलकाचार्यवत् । किंञ्च-महोपकार्यपि शिष्यादिः केवलिप्र- च्छेत्कस्य सः इति खेत्त' शब्दे तृतीयभागे ७६५ पृष्ठे गशप्त धर्म स्थापनं विना गुवोदः प्रत्युपकारकारी न स्यात् । तम्।) ('णायबिहि'शब्दे चतुर्धभाग २००८पृष्ठे तत्र शिष्यलाभे यदुक्तं स्थानाङ्गे-'तिर दुप्पडिआर समणा उसो, तं जहा-अ- कस्येत्युक्तम् ।) (चारिकाप्रविष्टस्योपसंपद्यमानस्याध्ययनावम्मापिउणो १, भट्टिस्स २, धम्मायरियस्स ३ । संपातो वि सरे शैक्ष श्रागच्छेत् स कस्येत्युक्तम् ' चरियापविट्ठ ' शब्दे यण केइ पुरिसे अम्मापियरं सयपागसहस्सपागेहिं ते- तृतीयभागे ११६२ पृष्ठे । ) ( ''उपसंपथा' शब्दे द्वितीलहिं अमंगेत्ता सुरभिणा गंधवट्टएण उध्वट्टित्ता तिहि उ- यभागे १००३ पृष्ठे द्वयोरेकेन लाभे कस्येति गतम् । ) दगेहि मजावेत्ता सव्वालंकारविभूसियं करेता मणुनं था ('संजोग' शब्देऽस्मिन्नेव भागे संयोगनिक्षेपस्यानके लीपागसुद्धं अट्ठारसवंजणाउल भोयणं भोयावेत्ता जावज्जी- शिष्यगुणा उक्नाः।) वं पिट्ठिवडिसियाए पांडवहेज्जा, तणावि तस्स अम्मापि- सीस-न० । धातुभदें, प्रशा० ११ पद । उस्स दुप्पडियारं हवा' । दुःखेन-कृच्छेण प्रतिक्रियते सीसउच्चंपिय-शीर्णोच्चम्पित-न० । शीर्षम् उत् प्राबल्येन चप्रत्युपक्रियते इति दुष्प्रतिकारं प्रत्युपकर्नुमशक्यमिति याबत् । अहे णं से तं अम्मापियर केवलिपन्नत्ते धम्मे श्रा पितं यत्र तच्छीर्षाचम्पितम् । तस्मिन् , यद्वा-शीचे उत्घवत्ता परणवत्ता परुवइत्ता ठावइत्ता भवति , तेणा प्राबल्यन चम्पितमाऋमितं यत्तत्तथा, तस्मिन् , शयोंमेव अम्मापिउस्स सुप्पडियारं भवति समणाउसो!' सु चम्पिते कमलकोष्ठाकारे , सं०।। खेन प्रतिक्रियते-प्रत्युपक्रियते इति सुप्रतिकारं तद्भवति, सीसकवाल-शीर्षकपाल-न० । दुर्गन्धिमस्तकापरे, तं। प्रत्युपकारः कृतो भवतीत्यर्थः। धर्मस्थापनस्य महोपकार- सीहखाइय-सिंहखादित-न० 1 सिंहभक्षणे, पं०व०२ द्वार । स्वात् १ । केति महश्चे दरिइं समुज्जा , तए णं से | सीसग-सीसक-ना पारदजे धातुभदे, प्रशा०१ पद । प्राचा दरिद्दे समुकिटे समाण पच्छा पुरं च ण विपुल भोगस पारदे , जी. १ प्रति०। सूत्र। स०। प्रज्ञा । मितिसमरणागर यावि विहरेजा । तर णं से महश्च अराणया कयाइ दरिद्दीहए समाणे तस्स दरिद्दस्स अंतिय ह सीसगपाय-सीसकपात्र-न । सीसकधातुमये पात्रे, प्राचा ब्वमागच्छेजा, तए ण से दरिदे तस्स भट्टिस्स सव्वस्स २ श्रु०१ चू०६०१ उ० मवि दलयमाणे तेणावि तस्स भट्टिस्स दुप्पडियारं भव- सीसगभम-शिष्यकभ्रम-पुं० । शिष्या एव शिष्यकाः तषां Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy