SearchBrowseAboutContactDonate
Page Preview
Page 923
Loading...
Download File
Download File
Page Text
________________ परिसह भूद अतोऽहमस्थापयामीत्येवमभिसन्धाय साधुभा आयुष्मन् ! गृहपते !' नो खलु ' नैव ग्रामधर्म्मा मामुद्राघन्त यत्पुनपभानगात्रयष्टि मामीयांप विज्ञांम्भतं न मनसिजधिकारः शीतस्परीमहं न तु शक्रोयधिस मुहः सन् भक्तिकरुणरसा " यात् प्रज्वलित किमिति न सेवसे, महामुनिराह - भो गृहपते ! न खलु मे कल्पतेऽझिकार्य मनाग् ज्यालयितुम् उज्ज्वलयितु प्रकर्वे ज्यालयितुं प्रालयि तु स्वत उचखितादी कार्य- शरीरमपत् तापयितुमातापापवितुं प्रतापवितुं वा अन्येषां वा वचनात् ममैतत्कर्त्तुं न कल्पते, यदिवाऽग्निसमारम्भायायो या न करते ममेति तं वदन्तं साधुमगम्य गृपतिः कदाचिदेतदित्याह-स्पात् कदाचि स- परो गृहस्थ एवमुनीयावदतः साधार ज्ज्वालय्य प्रज्वालय्य वा कायमातापयेत् प्रतापयेद्वा, तचोज्ज्वलनातापनादिकं भिक्षुः प्रत्युपेक्य- विचार्य स्वसन्मत्या परव्याकरणेनान्येषां वाऽन्तिके श्रुत्वा अवगस्य शा तं गृहपतिमाज्ञापयेत् प्रतिबोधयेत् कया?, अनासेवनया, यथैतत् ममायुक्रमासेवितुं भवता पुनः साधुभक्त्यक पाभ्यां पुण्यप्राग्भारोपार्जनमकारीति, प्रीतिशब्दाला । आचा० १० ८ ० ४ ० । शीते मद्दत्यपि पतति जीवनः परित्राण्यर्जितो माकन्यानि वासांसि गृही यात् परिभुञ्जीत या नापि शीतान्तोऽग्नि ज्वालयेदन्यज्वा...लितं वा नासेवेत । श्राव० ४ ० । एतदेव सूत्रकृदाह- चरं चिरयं लू सीयं कुसइ एगया । " नाइवेलं मुणी गच्छे, सोचा गं जिणसासणं ॥ ६ ॥ तत्परीषहमाह (८१६ ) अभिधान राजेन्द्रः । चरंतं विश्वं लूदं सीयं फुस एगया । " - नाइवेलं विभिजा, पावदिट्ठी विहनइ || ६ || ( सू० ) व्याख्या- चरन्तम् ' इति ग्रामानुग्रामं मुक्तिपथे वा - जतं धर्ममामा पारितम् अग्निसमारम्भादेनिंजन्तं, तराईति खानखिग्धभोजनादिपरिहारे किमित्याह- मृणाति इति शीतं स्पृशति -- भिद्रवति, वरदादिविशेषणविशिष्ट हिनाध्यते एकदेति शीतकालादी प्रतिमाप्रतिपस्यादी या. ततः किमने बेला सीमा मर्यादा - स्तरं ततीति शेषसमयेभ्यः स्यविरांपेक्षा जिनकपिकापेक्षा च स्थविरकल्पाच्चातिशायिनी ला शक्त्यपेक्षतया व सर्वधानपेक्षतया च शीतसहनलक्षणा मर्यादा तां विहन्यात् । कोऽर्थः ? - श्रपध्यानस्थानान्तरसशादिभिरामं किमेषमुपदिश्यत इत्याह-पासयति पायति वा भवावइति पापा, सारशी दृष्टि:-बुद्धिर स्पेति पापदृष्टिविहार' इति सूत्रस्याद्विदन्ति प्रतिका मत्यतिवेलामिति प्रक्रमः । श्रयमत्र भावार्थ:- पादटियो " रूपमर्यादातिक्रमकारी, ततः पापबुद्धिकृतत्वादस्य सद्बु दिभिः परिहारो विधेयः पठ्यते च " नाइल मुली ग छ. सुन्ना एंजिल्सास ' तत्र वेला स्वाध्यायादिसम Jain Education International , 9 मीयपरिसह यात्मिका तामतिक्रम्य शीतेनाभिहतोऽहमिति मुनिः-तपस्थी न गच्छेत् स्थानान्तरमभिसत् सोति त्या समिति वाक्यालङ्कारेाजिनागमम अ म्यो जीवोऽभ्यश्च देहस्तवितराश्च नरकादिषु शीतवदनाः प्राणिभिरनुभूतपूर्वा इत्यादिकमिति सूत्रार्थः ॥ ६ ॥ अन्यन्त्र रण में शिवार अस्थि, छवित्ताणं न विजड़ । अहं तु रिंग सेवामि, इइ भिक्खू न चिंतए ||७|| नमे मम नित निषिध्यतातादीति निवारण - सौधादि अस्ति-विद्यते, तथा छवि:स्वक् त्रायते-- शीतादिभ्यो रयतेऽनेनेति छत्र--- कम्बलादि न विद्यते निवारादि तथा वृद्धास्तु या न विद्यतन भयनि असी हि शीतोरणादीनां ग्राहिकेनिअन मिया त्मनिर्देशः, तुः पुनरर्थः, तद्भावना च येषां निवारणं छवित्राणं वा समस्ति ते किमिति श्रग्नि संवयुः ?, अहं तु तद्भावादत्राणः तत्किमन्यत्करोमीत्यग्नि संचे 'इती' भिक्षुः यतिः न चिन्तयत्नात् विस्तानिषेध सेवने पास्तामति मूषार्थः ॥ ७ ॥ इदानीं लयनद्वारं तत्र च नातिचेलं मुनिर्गच्छेदित्यादिसूत्रावयवसूत्रितं दृष्टान्तमाह- रायगिम्मि वसा, मीमा चउरो उ भहबाहुस्स | वैभारगिरिगुहाए, सीयपरिगया ममाहिगया ॥ ६१ ॥ राजनगर वयस्याः शिष्याम्यारन्तु भद्रवाहोमा गिरिगुहायां शीतपक्षिर्थः॥१॥ भावार्थस्तु वृद्धविवरणादवसेयः, नश्चेदम्-"रायगड सरे बनारस या सहा ते भद्दा तिर धम्मं सोचा पव्वइया, ते सुयं बहुं अहिजित्ता अनया कयाह पगलविहारडिमं पविना ते समायती विहरता गोवि रायगिहं नगरं संपत्ता । हेमंती य वट्टति, ते य भिक्खं काउं तयार पोरिसीए पदिनियता तसि भारगिरितं ततस्थ पदमगिरिगुहार परिया पोरिसी गदा दिश्री बिस्स उज्जाणे, ततियस्स उज्जाणसमीवे, चउत्यस्स नगरमासे वेव तन्थ जो गिरिगुह्रमासे तस्ल निगगं सीयं सो सम्मं सहतो खमंतो श्र पढमजामे चेष कालगती । पत्रं जो नगरसमीचे सो बन्थे जामे कालगतो, निसि जो नगरभासे तस्स नगरुगुहाए न तदा सी तेरा पच्छा कालगतो, ते सम्मं कालगया । एवं सम्मं श्रहियासिय जहा तहिं नहिं अहियासियं " । उत्त० २ श्र० । श्रत्र भद्रबाहुशिष्याणं कथाः -- राजगृहे नगर चत्वारो वयस्या - गिजः श्रीभद्रबाहुतिप्रवृत्तं चायकित्वं प्रतिमा विहरन्तस्तत्रैव ईयुः तदा हेमन्त श्रासीतूने भिक्षामजनमादाय पनि पुरावतेामेभाराद्विगुदाद्वारे गाढा तत्रैव सांस्यात् द्वितीयः पुरोधाने तृतीयस्तु उद्यानसरामम हातव्यथितो रजन्या श्रवयामे मृतः, उद्यानस्थां द्विती For Private & Personal Use Only 7 1 . www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy