SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ संखिय अभिधानराजेन्द्रः। संखेज्जय संखिय--शांखिक-पुं०। शंखवादनशिल्पमेषामिति शांखिकाः, | तह चम्मरक्ख य ॥१॥ भुयरुक्खे हिंगुरुक्खे,लवंगरुखे य होह शंखा वा विद्यते येषां माङ्गल्यचन्दनाधारभूतास्त शांखिकाः । बोद्धव्वे । पूयफली खजूरी, बोद्धव्या नालिएरी य ॥२॥" 'जे यावन्ने तहप्पगारे' त्ति ये चाप्यन्ये तथाप्रकारा वृक्षशा० १ श्रु० १ ० । चन्दनगर्भहस्तेषु माङ्गल्यकारिषु, विशेषास्ते संख्यातजीविका इति प्रक्रमः । भ० ८ शंखवादकेषु च । भ०६ श० ३३ उ० । कल्प० । औ० । श०३ उ०। श्रा० चू०। संखेज्जय-संख्येयक-न० । गणनासंख्याभेदे, अनु। संखिया-शांखिका--स्त्री० । लघुशंखे, जी०३ प्रति०४ अधि। नि० चू० । जं० । रा० । इस्वशंख , भ० ५ श० ४ से किं तं संखेज्जए ?, संखेजए तिविहे परमत्ते, तं जहाउ०रा० । जहमए उक्कोसए अजहएणमणुक्कोसए । (सू० १५०x) संखुड-रम्-धा० । क्रीडायाम् , "रमेः संखुडु-खडोब्भाव-कि- सा च संख्ययकादिभेदभिन्ना, तद्यथा-संख्येयकम् , असंलिकिञ्च-कोट्टुम-मोट्टाय-णीसरवेल्लाः" ॥४१६८॥ अनेन ख्येयकम् , अनन्तकम् । तत्र संख्येयकं जघन्यादिभदात्त्रिविवैकल्पिकः संखुड्डादेशः । संखुडा । रमते ! प्रा० ४ पाद।। धम् । अनु। संखुभिय-संक्षुभित-त्रि० । महामत्स्यमकराद्यनेकजलजन्तु संख्येयकादिभेदप्ररूपणामात्रं कृत्वा विस्तरतः __ तत्स्वरूपनिरूपणार्थमाहजातिसम्मईन प्रविलोडिते, स०।। जहप्पयं संखेजयं केवइ होइ?, दो रूवयं,तेणं परं असंखेज-संखय-त्रि० । संख्यायत इति संख्येयः। संख्याहे, पा० | जहाणमणुक्कोसयाई ठाणाई० जाव उक्कोसयं संखेञ्जयं न म. १० । विशे० । नं० । स० । कर्म । संख्यातवर्षसहस्र, प्रश्न०१आश्र० द्वार। पावइ । (सू० १५०४) 'जहरणयं संखजयं केवइय' मित्यादि अत्र जघन्यं संख्येसंखेजकाल-संख्येयकाल-पुं०। समयादिके शीर्षप्रहेलिकाप यकं द्वौ, ततः परं त्रिचतुरादिकं सर्वमप्यजघन्योत्कृष्ट यावर्यन्ते काले, जी०१ प्रति०। ('काल' शब्दे तृतीयभागे ४७० दुत्कृष्टं न प्राप्नोति । पृष्ठे व्याख्यातम् ।) तत्र कियत्पुनरुत्कृष्ट संख्येयकं भवतीति विनेयेन पृष्टे संखेजकालसमय-संख्येयकालसमय--पुं० । कालः कृष्णो- विस्तरेण तस्य प्ररूपयिष्यमाणत्यादित्थमाहऽपि स्यात् समय प्राचारोऽपि स्यादतः कालश्चासौ उक्कोसयं संखेजय केवइ होइ?, उक्कोसयस्स संखेज्जयस्स समयश्चेति कालसमयः । संख्येयो वर्षप्रमाणतः स चासौ कालसमयश्च संख्येयकावसमयः । दशवर्षसह परूवणं करिस्सामि-से जहानामए पल्ले सिमा एगं जोसादिके समये, स्था० २ ठा०२ उ०। यणसयसहस्सं आयामविक्खेभेणं तिमि जोयणसयसहसंखेजकालसमयदिइय-संख्येयकालसमयस्थितिक-त्रि०। स्साई सोलस सहस्साई दोमि अ सत्तावीसे जोयणसए तिकालः कृष्णोऽपि स्यात् समय श्राचारोऽपि स्यादतः लिअकोसे अट्ठावीसं च धणुसयं तेरस य अंगुलाई अद्धं कालश्वासी समयश्चेति कालसमयः। संख्येयो वर्षप्रमाणतः अंगुलं च किंचि विससाहिश्र परिक्खवेणं पामते, से णं स यस्यां सा संख्येयकालसमया स्थितिरवस्थानं येषां ते पल्ले सिद्धत्थयाणं भरिए,तो ण तेहिं सिद्धत्थएहिं दीवसंख्येयकालसमयस्थितिकाः । दशवर्षसहस्रादिस्थितिकेषु, समुदाणं उद्धारो घेप्पइ, एगो दीवे एगो समुद्दे एवं पस्था० २ ठा० २ उ० । ( ' असंखेज्जकालसमयट्ठिय' शब्दे प्रथमभागे ८२० पृष्ठे अस्य दण्डकमुक्तम् ।) क्खिप्पमाणेणंरजावइया दीवसमुद्दा तेहिं सिद्धत्थएहिं असंखेजजीविय-संख्यातजीविक-पुं० । संख्याता जीवा येषु- | प्फुस्मा एस णं एवइए खत्ते पल्ले (अाइट्ठा) पढमा सलागा, सन्ति ते संख्यातजीविकाः। संख्यातजीवपरिगृहीतेषुवनस्प . एवइआणं सलागाणं असंलप्पा लोगा भरिया तहावि उतिषु, भ०। कोसयं संखेजयं न पावइ,जहा को दिटुंतो? से जहानासे किं तं संखेजजीविया,गोयमा! संखेजजीविया श्र मए मंचे सिमा आमलगाणं भरिए तत्थ एगे पामलए गविहा पमत्ता, तं जहा-ताले तमाले तक्कलि तेतलिज पक्वित्त सेऽवि माते अमेऽवि पक्खित्ते सेऽवि माते अग्ने हा परमवणाए जाव नालिएरि जे यावर तहप्पगारा । ऽवि पक्खिसे सेऽवि माते एवं पक्खिप्पमाणेणं एवं से तं संखेजजीविया । (सू० ३२४४) पक्खिप्पमाणणं होही सेऽवि श्रामलए जंसि पक्खित्ते 'संखजजीविय' त्ति संख्याता जीवा येषु सन्ति ते सं से मंचए भरिजिहिइ जे तत्थ आमलए न माहिए । ख्यातजीविकाः,एवमन्यदपि पदवयम् । 'जहा पम्मवणाए'त्ति | (सू० १५०४) . यथा-प्रशापनायां तथा-इदं सूत्रमध्येयम्-'ताले तमाले त उत्कृष्टस्य संख्येयकस्य प्ररूपणां करिष्यामि, तदेवाह-तद्यकलि, तेतलिसालेय सालकल्लाण । सरले जायह केना,कंदलि| था नाम कश्चित्पल्यः स्यात् , कियम्मान इत्याह-मायामविष्क Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy