________________
सिसुमारिया अभिधानराजेन्द्री
सिहरि सिसमारिया-शिशुमारिका-स्त्री० वार्यावशेष, रा०। ।
तच्चेदम्
गथं विहाय इह सिक्खमाणो, सिस्स-शिष्य-पु०। प्रवज्यां शिक्षां च ग्राहित , सूत्र० २७० ७ ० । प्राचा० । ज० । श्राव०। प्रा०चू०।
उहाय सुबंभचेरं वसेजा। शिक्षणायोपाध्यायस्योपासके , जं. २ वक्षः।
ओवायकारी विणयं मुसिक्खे, गंथो पुबुद्दिट्ठो, दुविहो मिस्सो य होति णायव्यो ।
जे छय विप्पमायं न कुजा॥१॥ पव्यावण सिक्खावण,पगयं सिक्खावणाए उ ।। १२७॥ 'इह' प्रवचने भातसंसारस्वभावः सन् सम्यगुत्थानेनोसो सिक्खगो य दुविहो,गहणे आसेवणाएँ णायव्यो ।
स्थितो प्रध्यते श्रान्मा येन स ग्रन्थो-धनधाम्यहिररायद्वि
पदचतुपदादि-विहाय-त्यक्या प्रवजितः सन् सदुमहणम्मि होति तिविहो, सुत्ते अत्थे तदुभए या॥१२८॥
स्थानेनात्थाय च ग्रहणरूपामासेवनारूपां च शिक्षा [च] आसेवणाएँ दुविहो, मूलगुणे चेव उत्तरगुणे य । कुर्वाणः-सम्यगासेवमानः सुष्टु शोभनं नवभिब्रह्मचर्य गुप्तिमूलगुणे पंचविहो, उत्तरगुणे बारसविहो उ।।१२।। भिर्गुप्तमाश्रित्य ब्रह्मचर्य वसेत्-तिष्ठेत् , यदिवा-सुग्रह्मचयआयरिश्रोऽवि य दुविहो, पव्वावंतो व सिक्खवंतो य ।
मिति-संयमस्तद श्रावसेत्-तं सम्यक कुर्यात् प्राचा
यान्तिके यावजी वशमानो यावदभ्युद्यतविहारं म सिक्खावंतो दुविहो, गहणे आसेवणे चेव ।।१३०॥
प्रतिपद्यते तायदाचार्यवचनम्यावपानी-निर्देशस्तकार्यवगाहावितो तिविहो, मुत्ते अत्थे य तदुभए चेव । पातकारी बचननिर्देशकारी सदाऽऽज्ञाविधायी, यिनीयतेमूलगुण उत्तरगुणे, दुविहो आसेवणाए उ ॥ १३१ ।।
अपनीयत कर्म येन स विनयम्तं सुष्टु शिक्षेद्-विदध्यात्
ग्रहणासवनाभ्यां विनयं सम्यक् परिपालयेदिति । तथा यः ( गंथो० इत्येतद् १२७ गाथाच्याख्या 'सिक्ख' शब्देऽस्मि
छेको-निपुणः स संयमानुष्ठाने सदाचार्योपदेश या विविध नेव भागे गता।)
प्रमादं न कुर्यात् , यथा हि आतुरः सम्यग्वैद्योपदेश कुर्वन् अहर्निशमनुतिष्ठति स एवंविधो ग्रहणासेवनाभेदभिन्नः |
लाघां लभते रोगोपशमं च एवं साधुप सावद्यग्रन्थपरिशिष्या सातव्यो भवति , तत्रापि ग्रहणपूर्वकमासेयनमिति
हारी पापकर्मभेषजस्थानभूतान्याचार्यवचनानि विदधदपकृत्वाऽऽदावेव ग्रहणशिक्षामाह-शिक्षाया ग्रहणे-उपादा
रसाधुभ्यः साधुकारमशेषकर्मक्षयं चावाप्नोतीति ॥१॥ मेऽधिकृते त्रिविधौ भवति शैक्षकः, तद्यथा-सूत्रे, अर्थे, तदु
दु सूत्र. १४ अ०। भये च । सूत्रादीन्यादावेव गृह्णन् सूत्रादिशिक्षको भवतीति
शीर्षन-न० । उत्तमाले, नं। भावः । साम्प्रतं ग्रहणोत्तरकालभाविनीमासवनामधिकत्याह-यथावस्थितसूत्रानुष्ठानमासेवना तया करणभूतया
सिस्मिणी-शिष्या-स्त्री० । स्वहस्तदीक्षितायाम् , व्य० २ द्विविधो भयति शिक्षकः , तद्यथा-मूलगुणे-मूलगुणवि
उ० । आव०। पय आसवमानः-सम्यग्मूलगुणानामनुष्ठानं कुर्वन् तथा
सिह-काक्ष-धा० । कालायाम् "काझेराहाहिलङ्काहिललवउत्तरगुणे च-उत्तरगुवषयं सम्यगनुष्ठानं कुर्वाणो द्वि- चवम्फमहसिहविलुम्पाः" ॥८४.१६२॥ इति कालतेः सिह रूपोऽप्यासेवनाशिक्षको भवति , तत्रापि मूलगणे पश्चप्र- इत्यादेशः । सिहइ । काङ्गते । प्रा०४ पाद। कार:-प्राणातिपादिविरतिमासेवमानः पञ्चमहाव्रतधार- स्पृहि-धा० । स्पृह णिच् । इच्छायाम् , “ स्पृहेः सिदः" णात्पश्चविधो भवति मूलगुणेष्वासेवनाशिक्षकः, तथोत्तर
॥८।४। ३४॥ इति यन्तस्य स्पृहः सिह इत्यादेशः । सिहर । गुणविषये सम्यकपिराइविशुद्धयादिकान् गुणानासेवमान
स्पृहयति । इच्छति । प्रा०४ पाद । उत्तरगुणासेवनाशिक्षको भवति ,ते चामी उत्तरगुणाः
सिहंडइल्लो-देशी-बालदधिसरमयूरेषु,देना०८ वर्ग ५४गाथा। 'पिंडास जा विसोद्दी, समिईया भावणा तवो दुविहो । प
सिहंडि-शिखण्डिन-त्रिका शिखाधारिणि,भ०६ श०३३ उ० । जिमा अभिग्गहावि य , उत्तरगणमो बियाणाहि ॥ १॥ यदिवा-सत्स्वप्यन्येघूनरगुणेषु प्रधाननिर्जराहेतुनया तप ए
दशा। व द्वादशविधमुत्तरगणन्वेनाधिकृत्याह-उत्तरगुणे-उत्तरगु
सिहर-शिखर-न० । पर्वतोपरिवर्तिकूटेषु,शा०१ श्रु०१०। णविषये तपो द्वादशभेदभिन्नं यः सम्यग् विधत्ते स श्रा- स्था०नि०चू।"चूलं ति वा विभूसणांत वा सिद्दरं ति या सेवनाशिक्षको भवतीति । शिष्यो ह्यचार्यमन्तरेण न भव- एते एगट्ठा" नि०चू०१ उ० जी० । सू०प्र०। उपरितने भागे, त्यत प्राचार्यनिरूपणमा ( णाया) इ--शिष्यापेक्षया श्रा०म० अ०। शिखराणि ऋतुपक्षे वृक्षसम्बन्धीनि पर्वतपते हि प्राचार्यों द्विविधो-द्विभेदः, एको यः प्रवज्यां ग्राह- कृटानि । ज्ञा०१ श्रु०६०। प्रश्न। यत्यपरस्तु यः शिक्षामिति, शिक्षयन्नपि द्विविधा-एको यः सिहरभ-शिखरभूत-त्रि०। शिखरकल्पे, प्रश्न०५संव०द्वार ।
यत्यपरस्तु तदर्थ दशविधचक- सिहरि-शिखरिन्- ० । जम्बूद्वीपस्य षष्ठवर्षधरपर्वते, जं. घालसमाचार्यनुष्ठानतः सेवयति-सम्यगनुष्ठान कारयति । तत्र सूत्रार्थतदुभयभेदाद् प्रायन्नप्याचार्यत्रिधा भवति ।
दो सिहरिकूडा । स्था० २ ठा० ३ उ०। प्रासेवनाचार्योऽपि मूलोत्तरगुणभेदाद द्विविधो भवति। गतो
अथ षष्ठवर्षधरावसरःनामनिपनो निक्षेपः,तदनन्तरं किं तत् सूत्रानुगमेऽस्खलिता
कहिण भन्ते ! जम्बुद्दीवे दीवे सिहरीणाम वासहरपदिगुणोपेतं सूत्रमुचारयितव्यम्।
ब्धए पहलते?, गांप्रमा! हरयस्स उत्तरेणं एरावयस्स
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org