SearchBrowseAboutContactDonate
Page Preview
Page 896
Loading...
Download File
Download File
Page Text
________________ सिम अभिधानबराजेन्द्रः। "सिव सहे तमेव उपागच्छइ उचागच्छिना भंडनिक्खेचं करइ । म अफासाई पि अनमनबहाई अन्नममपट्ठाई. जाव घभंडचाहत्थियापुरेनगरे सिंघाउगप्तिगजाब पहेसु बहु-डताए चिट्रति इंता अस्थि अस्थि ण भैते धायइसंड दीवे अणस्स एवमाइक्खइ० जाव एवं परूबेह-अस्थि ण देवाणु- वाई-सवाई पिसाव एवं चव एवंजाब संयंभूरमसप्पिया! ममं अतिससे नाणदंसणे समुप्पन्ने, एवं खलु अ-मुहे ?, मावहता अस्थि । नए णं सा महतिमहालिया सि.लोएजाव दीवा य समुदा य । तए गं तस्स सिव-महचपरिसा समणस्स भगवान महावीरस्स अंतियं - स्स रायशिसिस्स अंतियं एयमटुं सोचा निसम्म हस्थिणा- यमटुं सोचा निसम्म हटुंतुछा समणं भगवं महावीरं पुरे नगरे सिंगाडगतिग. जाव पहेसु बहुजणो अन्नमन्नस्सदइ नमसइ वंदिता ममंसिसा जामेव दिसं, पाउचभूया एचमाइक्खइ जाव परूवेइ-एवं खलु देवाणुप्पिया ! सिवे तामेव दिस पङिगया । तए प हथिणापुरे भगरे सिंघाडरायंरिमी एवं प्राइवइ जाव परूवेई अस्थि गंदेवाशु- गजाब पहेसु बहुजमो अन्नमभस्म एवमाइक्खइ. जालिया! ममं अतिमसे माणदंसणे जाच तेल परं कोच्छि-बपरूबई-अनं देवाशुपिया! सिधे रायरिसी एक्माना दीवा य, समुद्दा य, से कहमेयं मन्ने एवं ?। तेणं क्वइन्जाव परूबेह-अस्थि ण देवाणप्पिया! ममं अतिकालेण तेणं समएणं सामी समोसढे परिसा जाव पडि- सेसे नाणे गाव समुद्दा य तं नो इण8 समढे, समणे मगया। तेशं कालेणं तेणं समएणं समणस्स भगवो म- गवं महावीरे एवंमाइक्खइ० जाय परूवेइ-एवं खलु एफहावीरस्स जेट्ठ अंतवासी जहा वितियसए नियंठुद्देसए . स सिवस्स रायरिसिस्स छटुं छटेणं तं चेव. जाव भंजाव अडमाणे बहुजणसई निसामेइ बहुजणो अन्नमन- डनिक्खेवं करेइ भंडनिक्षेचं करेत्ता हत्थिणापुरे नगरे स एवं प्राइक्बइ एवं • जाव परूवेइ-एवं खलु देवा- सिंघाडग. जाव समुद्दा य । तए णं तस्स सिवस्स रायरिणुप्पिया! सिवे रायरिसी एवं आइक्खइ . जाव परूवे- सिस्स अनियं एयमढे सोचा निसम्म जाव समुद्दा य तसं इ-अस्थि ण देवाणुप्पिया! तं चैवजाव वोच्छिन्ना दी- भिच्छा, समण भगवं महावीरे एवमाइक्खइ० जाच परंवेदका समुद्दा य, से कहमेयं मन्ने एवं । तए णं भगवं एवं खलु जंबुद्दीवादिया क्षवा लवणादिया समुद्दा तं चेगोयमे बहुजणस्स अंतिय एयमढे सोचा निसम्म जाव व० जाव असंखेजा दीवसमुद्दा पनत्ता समणाउसो।। सड्डे जहा नियंठुद्देसए जाव तेण परं वोच्छिन्ना दीवा। तए ण से सिवे रायरिसी बहुजणस्स अंतियं एयमटुं य समहा य , से कहमेयं भंते ! एवं ? गोयमादिसमणे सोचा निसम्म संकिए कंखिए वितिगिच्छिए भेदसभगवं महावीरे भगवं गोयम एवं वयासी-जन्नं गोयमा! मावन्ने कलुससमावन्ने जाए यावि होत्था । तएतसे बहुजणे अन्नमन्नस्स एवमातिक्खइ तं चेव सव्वं स्स सिवस्स रायरिसिस्स संकियस्स कंखियस्स जाव कभाणियब्धं जाव भंडनिक्खेवं करेति हस्थिणापुरे न- लुससमावनस्स से विभंग नाणे 'खिप्यामेव परिवडिए । गरे सिंघाडग० तं चेव ०जाव वोच्छिन्ना दीवा य म- तए णं तस्स सिवस्स रायरिमिस्स अयमेयारूवे अभमुद्दा य । तए णं तस्स सिवस्स रायरिमिस्म अंतिए एय- थिए० जाव समुप्पजित्था-एवं खलु समणे भगवं ममटुं सोचा निसम्म तं चेव सव्यं भाणियव्वं जाव तेण । हावीरे श्रादिगरे तित्थगरे०जाव सधन्नू सम्बदरिसी प्रापरं वोच्छिन्ना दीवा य समुद्दा य तमं मिच्छा , अहं गासगएणं चक्केण जाव सहस्सऽम्बवणे उज्जाणे अहापपुण गोयमा ! एवमाइक्वामि० जाव परूवेमि-एवं खलु डिरूवंजाब बिहरइ , तं महाफलं खलु तहारूवाणं अजंबुद्दीवादीया दीया लवणादीया समुद्दा संठाणा एग-1 रहताणं भगवंताणं नामगोयस्स जहा उववाइए. जाव विहिविहाणा वित्थारओ अणगविहिबिहाणा एवं जहा गहणयाए, तं गच्छामि णं समणं भगवं महावीरं बंजीवाभिगमे जाव सयंभृग्मणपज्जवसाणा अस्सि तिरिय- दामिजाव पज्जुवासामि , एयं णे इहभवे य परभवे लोए असंखेल्जे दीवसमुद्द पन्नत्ते समणाउसो !। अस्थि यजाव भविस्सइ त्ति कटु एवं संपेहेति एवं संपेहित्ता खं भंते ! जंबुद्दीवे दीवे दव्याई सवन्नाई पि अव- जेणेव तावसावसहे तेणेव उवागच्छइ तेणेव उवागच्छिचा भाई पि सगंधाई पि अगंधाई पि मरसाई पि अरसाई तासावसहं अणुप्पविसति अणु सित्ता सुबहुं लोहीलोपि सफासाई पि अफामाई पि अन्नमन्नबद्धाई अन्न- हकडाह० जाव किढिणसंकातिगं च गेराहइ किढि० गएिहत्ता मन्नपुट्ठाई० जाव घडत्ताय चिट्ठति ?, हंता अस्थि । तावसावसहाम्रो पडिनिक्खमति ताव: त्ता परिवडियबिअन्थि ण भंते ! लवणसमुद्द दवाई सवन्नाई पि अवन्नाई ब्भंगे हथिणागपुरं नगरं मन्झ मज्झणं निग्गच्छद निपि मगंधाई पि अगंधाई पि मग्माड पि अम्मा पि सफामाई ग्गच्छिना जेणेब सहस्संबवणे उजाणे जेणेच समणेभ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy