SearchBrowseAboutContactDonate
Page Preview
Page 888
Loading...
Download File
Download File
Page Text
________________ सिरिपभ अभिधानराजेन्द्रः। सिरिपभ तौ तदनु विप्ररूप--ण भूपरूपावलोकनसतृष्णौ । येन किमोहितमतयो, हितमाहितं चिन्तयन्ति नहि जीवाः । द्वारसमीपेऽस्थातां, प्रासाद्रद्वारि भूमिभुजः॥६६॥ तद्यौवनमिह वनमिव , जरा श्वानलसिखा दहति ॥ ३ ॥ श्रासीत् सनत्कुमागे, मुक्नालंकारसारनेपथ्यः। अवलिप्तो येन जनः , कृस्वाहत्यं न येत्ति तपम् । प्रारब्धमजनोऽभ्य-सङ्गमले वहन्नुच्चैः॥६॥ म विनश्यति धातु-क्षोभे हिमपात इव कमलम् | दौवारिकेण तो वि-प्रपुङ्गवी द्वारसंस्थितौ कथितौ । अय श्वोऽथ विनाशिन, पतस्य शगरकस्य तदिदानीम् । प्रावीविशत्तदाप्ये-प चक्रवर्ती स नयवर्ती ॥६॥ गृहाम्यविनश्वरफल-मिति नृपतिश्चेतसि विभाव्य ॥५॥ अप्रतिरूप रूप, नौ दृष्टा तस्य राजगजस्य । प्राज्य साम्राज्यमिदं , विहाय लोका अहो निरीक्षध्वम् । मौलि विधूनयन्ती. दध्यतुरिति विस्मितौ मनसि ॥ ६२३ आदत्ते जिनदीक्षां, तारतरीमिव भवाम्भोधौ ॥८६॥ पतस्य भालपट्टो-यमस्तशस्ताष्टमीरजानजानिः । सागरमिव दशमद्वा-ररोधिनं चिकुरनिकरमसितरुचिम् । नीलोत्पल जयपत्र, नेत्रे कर्णान्तविश्रान्त ॥ ६३॥ पश्यत पश्यत पुरतः, समूलमुन्मूलयत्येषः ॥ ८७ ॥ दन्तच्छदयुगमभिभू-तपक्वबिम्बी फलच्छविविकाशम् । पुरतोऽवलोकयध्वं, मणिरत्नोत्कटकिरीटहारादिः । जितशुक्तिः श्रुतयुगली, कण्ठोऽयं पाञ्चजन्यजयी ॥६५॥ आभरणसमूहोऽय , निर्माल्यमिवामुनाऽस्याजि ॥ ८८।। स्तम्बरमराजकरा-कारतिरस्कारकारिणी बाह। निध्यात नाथमुक्तं, क्रन्दत्यन्तःपुरं स्फुरदुःखम् । यक्षःस्थलममराचल-पृथुलशिलानीविलुएटाक्रम् ॥ ६५॥ खतरसमीरलहरी-प्रकम्पितं खगकुन्तमिवाग्रे ॥८॥ कटरे करचरणतलं, तर्जिनकाम्किलिपल्लवप्रचयम्। हा नाथ! नाथ! किं वय-मेकपदेऽप्यशरणास्त्वया त्यक्ताः । किमपरममध्य सर्या-श्रीनहि गोचरो वाचाम् ॥६६॥ एवं विलपन्ति जना, सर्वस्था इवेक्षध्वम् ॥१०॥ कोऽप्यस्याहो लाय-एयसरित्परो निरर्गलो येन । इति तेन भरतभर्नु-निष्क्रमणब्यतिकरस्तथाऽदार्थ। जानीयो नाभ्य, भविभामिय चारुचन्द्रिकया ॥६॥ श्रीचन्द्रनपोऽपि यथा , तत्कालं जातवैराग्यः ॥११॥ वर्ष यति स्म यथेन्द्र-स्तथवमाभाति समधिकं चापि । स्मृतपूर्वभवश्रुतशु-खसमयः पञ्चमुधिकृतलोचः । म कदाचनापि मिथ्या, बदम्ति वाचं महात्मानः ॥ ६॥ सुरवत्ससाधुषो-बिनियो राजमन्दिरतः ॥ १२॥ किमिहागती भवता-पिति पृष्टौ चर्चाकणाऽथ तो जगतुः। नटविलासतमिदमखिलं, निर्माथामाथ! मा स्म नस्त्याक्षी अप्रतिम तब रूप, त्रिजगत्यां गीयते भूप॥६६॥ एवं सत्यपि जने, विहतः स ऋपिर्यथाभिमतम् ॥१३॥ दूरावपि तत् भुत्या, तरङ्गितामुद्र कौतुकसमुद्रौ। अथ पितृषियोगषिकल-चित्तमनिकछन्तमश्रुपूर्णाक्षम् । अयलोकयितुमिहाऽऽया-मायाय नरेन्द्रशार्दूल!॥७॥ श्रीप्रभमुच्चै राज्य , कौमारन प्रभाचम्द्रः ॥१४॥ ग्यावर्य मानमतुलं, तब रूपं शुश्रुधे यथा लोके । विनियेश्य बिनयनत्रैः, सामन्तैः सचिवपुषवैधोक्तम् । नरवर ! ततोऽपि सविश-षमेतदालोक्यतेऽस्माभिः ॥ ७१॥ प्रस्तोकशोकशङ्क-सुरणप्रवणैरिनं बचनैः ॥ ५ ॥ ध्रुत्वति विप्रबचनं, स्मितविच्कुरिताधरो नृपः प्रोच । मा देव ! कृथाः स्वपितुः, शोकमशोच्यो खसी महाभागा । कान्तिरिय किल कियती, परितोऽप्यके कृताभ्य॥७२॥ खलमहिलेव विमुक्का , यन समप्राऽपि राज्यश्रीः॥६६॥ क्षणमात्रमितो भूत्वा, भो भो द्विजसत्तमौ प्रतीक्षथाम् । को नाम प्रारभते , दुष्करमेवंविधं श्रमणधर्मम् । मजनकक्षण एपी-ऽस्माभिनित्यते यावत् ॥ ७३ ॥ रचितविचित्राकल्प, विभूषितं भूरिभूषणगणेन । प्रायो वैराग्यमतिः , क्षणमेकं मतिमतामपि यत् ॥ १७ ॥ शोच्यास्त एव ये का-लधर्मतामुपगता अकृतसुकृताः। रूपं मम पश्येतं, सरत्नमिव काञ्चनं भूयः ॥ ७४ ॥ यैरुद्यतमतिधर्मे , ते भुवने पश्चषाः पुरुषाः ॥८॥ तदनु स्नातविलिप्तो-लकृतिनेपथ्यभूषितो भूपः । निशमयति को न समयं ?, कः सर्व नेक्षते क्षणविनाशि!। अध्यासामास सदा-सदनं गगनं गगनमणिवत् ॥ ७ ॥ प्रतिसमयभाविमरणं, शरीरिणां को न भावयति?En समनुसातौ भूयो-ऽपि भूगरूपं द्विजौ प्रपश्यन्तौ । को वा इदि नहि धत्ते, गुरूपदेशं सदा सुखनिवेशम् । दवदग्धकीचकाविव, विच्छायो झगिति तौ जातौ ॥७६॥ कस्य नवा प्रियमक्षय-मनन्तमसदृशममृतसौण्यम् ॥१०॥ किमेतदिति सर्वेऽपि,सभ्याः साकूतं परस्परमुदीक्षामासुः। किंतु चलचित्तभाया-सदनुष्ठान भृश गतोत्साहाः । अनलंकृतेऽपि पूर्व-मपि हटे हर्षितौ युवां विप्रो । गिरिगुरुका अपि पुरुषा , अवसपेन्तो विलोक्यन्ते ॥१०॥ समलंकृतेऽपि संप्रति, दृश्येथे किमिति सविषादौ ? ॥७॥ देवेन पुनस्तत्किम-पि साहसं व्यवसितं महामतिना। इति चक्रभृता पृष्टौ-भूदेवौ तौ जजल्पतुर्भूप!। यदसमसाहसिकाना-मपि चेतः खलु चमत्कुरुते ॥ १० ॥ अधुना तावकदेहे, संक्रान्ता व्याधयः सप्त ॥ ७ ॥ एषोऽपि देव ! परमो-पकारिभावेन नाटकविधाता। तद्वशविनश्यदतुला-रूपलावण्यवर्णकान्तिगुणः । सद्धर्मसूरिरिव चा , विशेषतश्चार्चितु युक्तः॥ १०३ ॥ स्वं वर्तस इत्यावां , प्रतिपत्रौ शोकसंभारम् ॥ ७९ ॥ एवं निशम्य राजा, रजाचार्य प्रपूज्य विससर्ज । कथमतद्विज्ञायत, इत्येवं प्रश्निती भरतपतिना । किंचिदुपशान्तशोको, नीतिलतासजलजलवाहः ॥१०४ तो शिष्टयथास्थितस-र्वपूर्वसुरराजवृत्तान्तौ ॥ ५० ॥ नीद्दारहारधवलान् , मध्यविहारान् विधापयन् बहुशः । प्रकटितनिजस्वरूपी, गीर्वाणौ प्रतिगतौ यथास्थानम् । गुरुगौरवेण कुर्वन् , साधर्मिकलोकवात्सत्यम् ॥१०५॥ वैराग्योपगतर्मात-चक्रधरोऽचिन्तयदथैवम ॥८॥ मुग्धजन सद्ध में, स्थिरयन् जिनशासनोन्नतीस्तम्पन् । भवनजनयुवतिचतुर-संग्रहो यस्य कारणात् क्रियते। नामारपौषधमुपधर्मनिरतोऽजनि प्रायः ॥१०६॥ तदारु दारुगाधुणे रिव रोगैलुंप्यते गात्रम् ॥८॥ अच सततं धांधत-मजिगी श्रीदा । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy