SearchBrowseAboutContactDonate
Page Preview
Page 885
Loading...
Download File
Download File
Page Text
________________ (==) सिरि अभिधानराजेन्द्रः । | | तेणेव उवागच्छर्इ उवागच्छित्ता तिक्खुत्तो वंदति वंदित्ता० जाय पज्जुवासति पज्जुवासित्ता तते गं पासे अरहा पुरिसदा भूयाए दारियाए तीसे महति महलियाए धम्मकहाए धम्मं सोचा खिसम्म हट्ठतुड्डा वंदति वंदित्ता एवं व यासी - सदहामि यं भंते! निग्गंथं पावयणं० जाव अब्भुडेमि णं भंते ! णिग्गंथं पावयणं । से जहे तं तुम्भे वदह जं नवरं देवाणुप्पिया! अम्मापियरो आपुच्छामि तते णं अहं० जात्र व ( प ) व्वत्तए श्रहासुहं देवाणुप्पिया ! तते गं सा भूया दारिया तमेव धम्मियं जाणप्पवरं जाव दुरुहति दुरुहित्ता जेणेव रायगिहे नगरे तेखेव उवागता, रायगिहं नगरं मभं मज्झें जेणेव सए गिहे तेणेव उवागता, रहाओ चोरुहित्ता जेणेव अम्मापितरो तेणेव उवागता, करतल• जहा जमाली आपुच्छति । अहासुई देवाणुप्पिए ! राते णं से सुदंसणे गाहावई विउलं असणं पाणं खाइमं साइमं उबक्खडावेति मित्तनाति श्रमंतेति ०जाव जिमियत्तरकाले सुईभूते निक्खमखमाखित्ता कोई बियपुरिसे सहावेति कोचियपुरिसे सदावित्ता एवं - दासि - खिप्पामेव भो देवाणुप्पिया ! भूयादारियाए पुरिससहस्वाहिणीयं सीयं उबट्ठवेह ०जाव पचप्पियह । तते णं ते ०जाक पच्चप्पियंति। तते गं से सुदंसणे गाह। वई भूयं दारियं हायं ० जात्र विभूसियसरीरं पुरिस सहस्वाहिणि सीयं दुरुहति दुरुहित्ता मित्तनाति० जाव रखेणं रायगिहं नगरं मज्झं मज्झेणं जेणेव गुण मिलए चे इए तेणेव उवागते, छत्ताईए तित्थकरातिसए पासति सीयं ठावेति ठाविता भूयं दारियं सीयाश्रो पच्चो रुहेति पचोरुहित्ता, तते णं तं भूयं दारियं अम्मापियरो पुरतो काउं जेणेव पासे अरहा पुरिसादाणीए तेणेव उवागते तिक्खुत्तो वंदति नम॑सति वंदित्ता नर्मसित्ता एवं वदासी एवं खलु देवाप्पिया ! भूया दारिया अम्हं एगा धूया इड्डा, एस गं देवाणुपिया ! संसारभउब्बिग्गा भीया ०जाव देवाणुप्पियाणं अंतिए मुंडा ०जात्र पन्त्रयति पव्त्रयित्ता एवं णं देवाखुप्पिया ! सिस्सिणी भिक्खं दलयति, पढिच्छंतु गं देवाखुपिया । सिस्सि वीभिक्खं । अहासुरं देवाणुपिया ! तते गं सा भूता दारिया पासेणं अरहा० एवं बुत्ता समाणी हट्टा उत्तरपुरमिं सयमेव आभरणमल्लालंकारं उम्मुयह, जहा देवागंदा पुष्फलागं अंतिए जाब गुत्तबंभयारिणी । तते गं सा भूता अज्जा अमदा कदाइ सरीरपाओसिया जाया यानि होत्था, अभिक्खणं अभिक्खणं हत्थे भोति पादे भोवति, एवं सीसं घोवति, मुहं घेोवति, सिरिकंता - श्रीकान्ता - स्त्री० । भोगपुरवास्तव्यस्य वरुणश्रेष्ठि Jain Education International , For Private सिरिकता थणगंतराई धोवति, कक्खंतराई घोवति, गुज्यंतराई जत्थ जत्थ वि य णं ठाणं वा सिअं वा निसीहियं वा चेति तत्थ तत्थ विणं पुव्वामेव पाणएणं श्रभुक्खेति । ततो पच्छा ठाणं वा सिअं वा निसीहियं वा चेतेति । तते गं तातो पुष्कचूलातो अजातो भूयं अ एवं वदासी- अम्हे गं देवाप्पिए !नमणीओ निधीओ इरियासमियाओ ०जाब गुत्तरंभचारिणाओ, नो खलु कप्पति अहं सरीरपाओसियाणं हो नए, तुमं च सं देवाणुप्पिए ! सरीरपाओसिया अभिक्खणं अभिक्खणं ह त्थे घोस •जाव निसीहियं चेतेहि, तं गं तुमं देवाणुपिए एयस्त ठाणस्स आलोएहि त्ति, सेसं जहा सुभछाए ० जाव पाडियक्क उवस्सयं उवसंपजित्ता गं विहरति । तते गं सा भूता अजा अणाहट्टिया अणिवारिया सच्छंदमई अभिक्खणं अभिक्खणं हत्थे धोत्रति ०जाव केतेति । तते णं सा भूया अजा बहूहिं चउत्थछट्ट० बहूहिं वासाईं सामापरियागं पाउखित्ता तस्स ठाणस्स श्रणालोइयपडिकंता कालमासे कालं किच्चा सोहम्मे कप्पे सिरिवर्डिस विमाणे उववायसभाए देवसयणिअंसि •जाव ओगाहणा सिरिदेविनाए उववमा पंचविहाए पजतीए भासामणपतीए पञ्जता । एवं खलु गोषमा ! सिरीए देवीए एसा । दिव्वा देविड्डी लद्धा पत्ता, ठिई एगं पलिओवमं सिरी गं भंते ! देवी ०जाव कहिं गच्छिहिति ? महाविदेहे वासे सिज्झिहिति एवं खलु जंबू ! निक्खेवओ। । नि० १ ० ४ वर्ग १ अ० । कुन्थुनाथस्य मातरि प्रय० ११ द्वार । स० । वणिग्ग्रामे मि नामकस्य राशेो भार्यायाम्, विपा० १० २ श्र० । क्षुद्रहिमवद्देव्याम् आ० म० १ अ० । उत्तररुचकवास्तव्यायां दिकुमार्याम् आ० चू० १ ० । वाराणस्यां भद्रश्रेणिजीर्णष्टिले भार्यायाः सुनन्दाया दुहितरि, आ० चू० ४ ० । देवताप्रतिमाविशेषे, ० १ ० १ ० । हिमवद्वर्षधरपर्वते स्वनामख्याते षष्ठे कूटे, स्था० २ ठा० ३ उ० ॥ सिरिन - श्रीक-पुं० | सूर्यभद्रस्य भ्रातरि ही ० ३ प्रका० । सिरिश्रभिसेय- ध्यभिषेक-पुं० । लक्ष्म्यभिषेके, जं० २ वृक्ष० । सिरिउववेय- श्युपपेत- त्रि० । लक्ष्म्योगगते,दश॰ १ चू० । सिरिंग- देशी - विटे, दे० ना०८ वर्ग ३२ गाथा । सिरिकंत - श्रीकान्त पुं० । अयोध्यानगरीराजस्य मिथ्यादृष्टेः श्रीवीरस्य पुत्रै, अष्ट्र० २५ श्रष्ट० । ( 'राग' शब्दे षष्ठे भागे कथा 1 ) षष्ठे देवलोके विमाने , स० १४ सम० । श्रीकान्ता नगरी वास्तव्ये व्यवहारिणि, कल्प० १ अधि० १ १ क्षण । Personal Use Only www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy