SearchBrowseAboutContactDonate
Page Preview
Page 880
Loading...
Download File
Download File
Page Text
________________ (८५३) सिद्धिविग्गहगह अभिधानराजेन्द्रः। मिप्पसिद्ध सिद्धिविग्गहगइ-सिद्धयविग्रहगति--स्त्री सिद्धावविग्रहेण सिप्पसिद्ध-शिल्पसिद्ध-पुं० । शिल्पभदे, प्रा०म०। अवफ्रेण गमनं सिद्धविग्रहगतिः। विशिएसिद्धगती, स्था० ___ सम्प्रति शिल्पसिद्धं सोदाहरणमभिधातुकाम पाह१०ठा०३ उ०। जो सवसिप्पकुसले, जो वा जत्थ सुपरिनिवितो होइ । सिद्धिविणिच्छय--सिद्धिविनिश्चय--पुं० । स्वनामख्याते सि कोकासवड्डई विव, सातिसतो सिप्पसिद्धो त्ति ॥ द्धिप्रतिपादक ग्रन्थ, पो०१५ विव०। यः कश्चिद निर्दिष्टस्वरूपः सर्वसिल्पेषु कुशलः यो वा यत्रै. सिद्धिसुगइगित्तम--सिद्धिसुगतिग्रहोत्तम-न० । सिद्धिलक्षणा कस्मिन्नपि शिल्पे सुपरिनिष्ठितः साऽतिशयश्च कोकाससुगतिः सिद्धिसुगनिः । अथवा-सिद्धिश्च सुगतिश्च सु-1 बर्द्धकिवत् स सिल्पसिद्ध इति एष गाथाक्षराथः । श्रा० म० देवत्वसमानपत्यलक्षणा सिद्धिसुगती , तल्लक्षणं यद् गृहा-१०। प्रा०क०। । खामुनम गृहोजमं वरमासादः । सिद्धिस्वरूपसुगतिगृह, कथा चेयम्स०८३ सम। "पुरं सोपारकं तत्र, रथकारोऽभवरसुधीः । सिद्धिसहर-सिद्धिशेखर-न । शत्रुञ्जयपर्वते, ती०१ कल्प । तहास्याश्च द्विजाज्जातः, कोकासो नाम दारकः ॥१॥ मिध-सीध-पुं० । गुडधातकीसम्भव मद्ये, विपा०८ अ०। स चासीन्मूकभावन, समीपेऽप्यश्रवा इति । मिनात-सात- त्रिय--पां रिय-सिन-सटाः क्वचित्'।' रथकारः सुशिल्पानि, शिक्षयत्यङ्गजानिजान् ॥ २॥ ।४।३१४॥ इति स्त्र इत्यस्य स्थाने सिनादेशः। स्नातम् । सिनातं। न तेऽगृह्णन्किमप्यशा , दासेरः सर्वमग्रहीत् । रथकारे मृत राजा, दासरे तच्छूियं न्यधात् ॥३॥ शुधीभूते, प्रा०४ पाद। इनश्चाजयिनीपुर्या-माईतः श्रावको नृपः । सिन्दी-दशी-स्वर्जूर्याम् , दे० ना०८ वर्ग २६ गाथा। चत्वारः श्रावकास्तस्य , सन्ति कर्मसु कर्मठाः ॥ ४॥ सिन्दुवण-देशी-अग्नौ, दे० ना०८ वर्ग ३२ गाथा। करीत्येको रसवती, ताक् पाकवती, यथा। सिन्द-देशी-रज्ज्वाम् दे ना ८ वर्ग २८ गाथा । जीर्यत्यन्नं भुक्तमात्र-मथवा याममात्रतः ॥ ५॥ सिन्दूर-देशी-राज्ये, दे० ना०८ वर्ग ३० गाथा । यथा द्वित्रिचतुःपञ्च-यामेभ्यो जीर्यत क्रमात् । यथा वा कुरुते येन, सर्वथाऽपि न जीयति ॥६॥ सिन्दोला-देशी-खजूर्याम् , ३. ना०८ वर्ग २६ गाथा। अभ्यनक्ति द्वितीयस्तु. स तैलकुडवं प्रधीः । सिन्धो -देशी-राही, दे० ना०८ वर्ग २ गाथा। प्रवेशयाते देहान्त-स्तावन्निस्सारयत्यपि ॥ ७॥ मित्र-मैन्य-न० । “सैन्ये वा"॥८।१ । १५०॥ इति सैन्यश- तार्तीयीको रचयति, शय्यां ताग्विधां यथा । ब्दे ऐत इवा । सैन्यम् । सिन्नं । सैनिके, प्रा०१ पाद । जागर्ति प्रथमे यामेऽथवा द्वित्रिचतुर्थक ॥८॥ श्रीगृहाधिकतस्तुर्य-स्तस्मै तन्मतिवैभवम् । सिप्प-सिल्प-न। अनाचार्यके कर्मणि, नित्यव्यापारे च । प्रविष्टो ह्यपरस्तत्र, न किञ्चिदपि पश्यति ॥६॥ स्था० ४ ठा०४ उ०। भ० । चित्रादिविज्ञाने, स्था०५ ठा० ३ स च दमाभूदपुत्रत्वा-द्राजकार्येषु शीतलः। उ० । पि० । क्रियासु कौशले, प्रा०म०१० । अकम- निर्विरणकामभागोऽस्ति, यावदवतकृतोद्यमः ॥१०॥ ईनादिके, औ० । कल्प० । दश० । शिल्पशतम्। शि इतश्च पाटलीपुत्रा-जतशत्रुः क्षितीश्वरः । ल्पानि कुम्भकारक्रियादीनि नैपुण्यानि वा लेख्यादिकला लङ्कापुरी राम इव, रुरोधागत्य तत्पुरीम ॥ ११ ॥ लक्षणानि । दश अ० २ उ० । शिल्पशतं च कालनिधी तदाऽवन्तीपतेः शूल-मुत्पन्नं देवयोगतः । वर्नते, तथा च-"घट १ लोह २चित्र ३ वस्त्र ४ नापित विधायानशनं सोऽथ , जगाम त्रिदशालयम् ॥ १२ ॥ शिल्पानां प्रत्येकं विंशतिभेदात् । स्था० ६ ठा० ३ उ० । नागरैरथ तस्यैत्र, पाटलीपुत्रभूभुजः । चित्रादिके,प्रश्न. ६ श्राश्र द्वार। क्रियाकौशले, रा०ा साति अर्पिता नगरी तेन , श्रावकारते च शब्दिताः ॥ १३ ॥ शय प्राचार्योपदेशज ग्रन्थनिबद्ध व्यापार, श्रा०म०१०। चत्वारोऽप्यागताः पृष्टाः, पदाऽभूतोऽत्र कुत्र कः । श्रा०चू। अनाचार्यकं कर्म, साचार्यकं शिल्पम् । अथवा-का कोश कोशाधिकृत्तत्रा-दर्शयद्रिनमैक्षत ॥ १४॥ दाचित्कं शिल्पम्,सार्वकालिकं कर्म । नं०। प्रा० म।। शय्यापालस्तु शय्यां च , सज्जयामास तादृशीम् । स्त्रिह-धा०। प्रीती. "स्मिह-सिचोः सिप्पः" ॥ ८।४।२५५॥ मुहूतं च मुहर्त च, यस्या उत्थीयते जवात् ॥ २५॥ अनयोः कर्मभावे सिप्प इत्यादशो भवति क्यलुक च । सूदनान्नं तथा राद्धं, येन भुक्ने क्षरणे क्षण। सिप्पाइ । स्निह्यते । प्रा०४ पाद । अभ्यक्ताऽन्येन चैकस्मा-तैलमाकर्षि पादतः ॥ १६ ॥ मिच-धागसेचन, पूर्ववत् सिप्पादेशः। सिप्पद सिक्यतामा ऊचे व्यस्तेऽस्थिमत्तुल्यः , सोऽन्यतस्तैलमाकृषेत् । प्रावृजन्नथ सर्वेऽपि, निजस्वामिवियोगतः ॥ १७ ॥ सिप्पसत्थ--शिल्पशास्त्र-न । यः शिल्पनिमित्तादिशास्त्राणि तेन तैलेन तस्यांहि-दह्यमानः क्रमादभूत् । ग्राहयति स इहोपचारतः शिल्पशास्त्रम् । शिल्पशास्त्रग्राहके, काकश्यामस्ततः सोऽत्र, काकजक इति श्रुतः॥१८॥ विश। इतश्च सोपारपुरे, दुर्भिक्षमभवत्तदा । सिप्पमय-शिल्पशत-न० । भगवत प्राचार्योपदेशजं शिल्प आजगाम ततोऽवन्त्या, पुर्या कोकासवकिः ॥१६॥ मिति। तच्छ्रने, कल्प० १ अधि०७ क्षण । राक्षः स्वज्ञापनायाथ, शालीन्काष्ठकपनिकैः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy