________________
सिद्धि
सिद्धाइया
अभिधानराजेन्द्रः। रद्वया च । प्रव०२७ द्वार। स्वनामख्यातायां देवतायाम .! सूत्र० । अशेषद्वन्द्वप्रच्युतौ , सूत्र १ श्रु० १ अ. ४ यदुद्देशेन तको विशेषः क्रियते । पञ्चा० १६ विव० । उ०। सेघनं सिद्धिः। हितार्थप्राप्ती, आव०४०।क्षा० । मिद्धाबद्ध-सिद्धाबद्ध-न । सिद्धश्रेणिकापरिकर्मभेदे, सा।
निष्पत्ती, " सिद्धिः स्याद्वादात्" ॥ १।१।२॥ है । (सि
द्विग्ररूपणा 'अस्थिवाय' शब्दे प्रथमभागे ५२२ पृष्ठे गता।) सिद्धाययणकूड-सिद्धायतनकूट-नासिद्धानि-शाश्वतानि
"घोरं पंडिऊण पाच्छित्तं संविग्गो भासिनो घोरवीरतवं सिद्धानांबा शाश्वतानामाईत्प्रतिमानामायतनं-स्थानं सि- काउं सुभकम्म खवेतो य सुक्कझाणो समारुहिय केवलं दधायतनं तदाधारभूतं कूटं सिद्धायतनकूटम् । भरतवैना- पप्प सिज्झ" महा। व्यपथमकूट, जं०१ वक्षका तुलहिमवर्षधरे पर्वतकूटे, जं०४ वत । महाविदेदे माल्यवद्वक्षस्कारपर्वतस्य प्रथमकूटे.ज०४
केवली ण भंते ! मरणूसे तीतमणतं सासयं समयं वक्ष । हिमवद्वर्षधरपर्वतस्य पूर्वस्यां दिशि कटे, स्था०२ठा० | जाव अंतं करेंसु ? हंता सिझिसु जाव अंतं करेंसु, ३ उ० । चित्रकूटवक्षस्कारपर्वतस्य प्रथमकूटे,ज०४यक्ष०ाग- एते तिन्नि आलावगा भाणि यया छउमस्थस्स जहा न्धमादनवक्षस्कारपर्वतस्य प्रथमकूटे. जं०५वक्षः। महाविदहे
नवरं सिझिसु सिझंति सिज्झिस्संति । से गुणं ब्रह्मकटस्य वक्षस्कारपर्वतस्य प्रथमट, जं.४ वक्षः। (वर्षक: 'फूड' शब्दे तृतीयभागे ६१८ पृष्ठे गतः।)
भंते ! तीतमणतं सासयं समयं पडुप्पन्नं वा सासयं
समयं अणागयमणंतं वा सासयं समयं जे केइ अंतकरा सिद्धालय-सिद्धालय-पुं०। सिद्धावस्थिते क्षेत्रे, विशासि धानामाश्रयत्वात्सिद्धालयः। ईपत्भारभारायां पृथिव्याम् ,
वा अंतिमसरीरिया वा सम्बदुक्खाणमंतं करेंसु वा करेंति स्था०८ ठा०३० सिधिमागें, स०१५५ समापं० सं०।। वा करिस्संति वा सम्बे ते उप्पन्ननाणदसणधरा भरहा सिद्धालयमग्गणिग्गय-सिद्धालयमार्गनिर्गत-त्रिका सिद्धा- जिणे केवली भवित्ता तो पच्छा सिझति जाव खयमार्गानिर्गताः ।शानादेर्निगतेषु, स० १४५ सम०।।
अंतं करेस्संति वा ? हंता गोयमा ! तीतमणतं सासयं सिद्धाबास-सिद्भावास--पुं० । मोक्षधासनिबन्धनवादाहिसा- समयं जाव अन्तं करेस्संति वा (सू० ४२+)।भ०१ याम् , प्रश्न १ संव० द्वार।
श०४ उ० । एएण सिद्धी पजवसाणफला परमत्ता । सिद्धि-सिद्धि--स्त्री०। सिद्धपन्ति-कृतार्था भवन्ति यस्यां सा भ०१७ श०३ उ०। सिदधिोलोकाग्रेईपप्रारमारायां पृथिव्याम् . स्था०१०ठा०३ अष्टगणश्चर्यसिद्धिः-अणिमा लघिमा गरिमा प्राकाम्यमी. उ० दशासरा प्रा० म०स० भ०ी पं०प० । संथा।
शित्वं वशित्वं प्रतिघानित्यं यत्रकामावसाबिस्वमिति । सूत्र यथा परमाणोस्तथाविधेकत्वपरिणामविशेषादकत्वं भवति
१७०१०३ उ०। पं० सू० । स्या० । प्रतिष्ठायाम् , तथा तत एवानन्ताणुमयस्कन्धस्यापि स्यादिति दर्शयन्
विशे०। सकलबादरस्कन्धप्रधानभूतमीपत्प्रारम्भाराभिधानं पृथिवीस्कन्धं प्ररूपयवाह
समाधिविनाभ्युत्थान-सिद्धयः प्रातिभं ततः। एगा सिद्धी (सू. ४६ +)
श्रावणं वेदनादर्शा-स्वादवाताश्च वित्तयः ।। ११ ॥ सिद्धयन्ति कृतार्थाभयन्ति यस्यां सा सिद्धिः , सा च समाधीति-ततः स्वार्थसंयमाह्वयात्-पुरुषसंयमादभ्यस्ययद्यपि लोकाग्रे , यत श्राह-'इदं बुन्दि चइत्ता रंग सत्थ। मानात् प्रातिभं पूर्वोक्तं ज्ञानं, यदनुभावात् सूक्ष्मार्थाविकमर्थ गंतूण सिजमा 'ति-तथापि तत्प्रत्यासत्येपम्प्रारभाराऽपि पश्यति । श्रावण-धात्रेन्द्रियजं ज्ञानं,यस्मात्प्रकृष्टादिव्यं शब्द तथा व्यपदिश्यते । श्राह च-बारसहि जायणेहि सि- जानाति । चंदना-स्पर्शनन्द्रियजं ज्ञान, वेद्यते ऽनयेति कृत्वा,
द्धी सम्बटुसिद्घाउ'त्ति । यदि य-लोकानमेव सिद्धिः तान्त्रिक्या संशया व्यवहियते , यत्प्रकर्षाद्दिव्यस्पर्शविषयं स्यात्तदा कथमेतदनन्तरमुक्तं 'निम्मलदगरयवन्ना, तुसारगो. ज्ञानमुत्पद्यते । श्रादर्शः-चक्षुगिन्द्रियजं ज्ञानम् , श्रा-समन्ताद् खीरहारसरिबन्ने' त्यादि . तत्स्वरूपवणने घटने लोकाग्र- दृश्यत-अनुभूयते रूपमनेनेति कृत्वा यत्प्रकर्षाहिव्यरूपक्षानस्थामूर्तत्वादिति, तस्मादीपत्याग्भारा सिद्धिरिहोच्यते । मुत्पद्यते । आस्वादो-रसनेन्द्रियजं ज्ञानम् , अास्वाद्यतऽनेनेति सा चैका द्रव्यार्थतया पञ्चचत्वारिंशद्योजनलक्षप्रमाणस्क. कृत्या,यत्प्रकर्षाद्दिव्यरससंविदुपजायते ।वार्ता-गन्धसंवित्तिः, म्धस्यकपरिणामस्वात् , पर्यायार्थतया घनन्ता । अथवा- वृत्तिशब्देन तान्त्रिक्या परिभाषयाघ्राणन्द्रियमुच्यते,वर्तमान कृतकृत्यत्वं लोकाग्रमणिमादिका वा सिदाधा,एकत्वं च सा- गन्धविषये प्रवर्तत इति कृत्या, वृत्ती-घाणेन्द्रिय भवा वामान्यत इति । स्था० १ ठा० । जी० । भ० । अंश- ता, याप्रकर्षादिव्या गन्धोऽनुभूयते । एताश्च वित्तयो-शानापकर्मक्षये , सूत्र.२ थु०१०। संथा० । निवृत्ती.स्था० नि भवन्ति । तदुक्तम्-"ततः प्रातिभश्रावणवेदनादर्शा [श१ ठा० । पश्चमगतो, श्रा० म० १ ०। अशेषद्वन्द्वीपरम, ना] स्वाददाता जायन्त" [३-३३] । एताश्च समा सूत्र.१ श्रु०१०४ उ० । माक्षे, सूत्र०२ २०११० । पं० गच्छतः सता विघ्ना हर्षविस्मयादिकरणन तच्छिथिलीकरघ। जी। कृतार्थीभबने,कल्प०३ अधि०३क्षण। कृतक- खात् व्युत्थाने-व्यवहारदशायां च समाध्युत्साहजननाद्वित्यतायाम् , श्रीला नि०। मोहनीयज्ञयेणानिष्ठितार्थतायाम् , शिष्टफलदायकत्वाच्च सिद्धयः । यत उक्तम्-"ते समाधाश्रा० चू० १ अ । उत्कर्षविशेष , द्वा० १५ द्वा० । वुपसर्गा व्युत्थाने सिद्धयः " (३-३७) द्वा० २६ द्वा० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org