SearchBrowseAboutContactDonate
Page Preview
Page 872
Loading...
Download File
Download File
Page Text
________________ (८४५) सिद्ध अभिधानराजेन्द्रः। सिद्धंत सर्वेन्द्रियार्थसम्प्राप्त्या, सर्वावाधानिवृत्तिजम् । (सिद्धानामाशातना आसायणा ' शब्दे द्वितीयभागे यवेदयति सद्हा , प्रशान्तेनान्तरात्मना ॥६॥ ४८२ पृष्ठे गता ।) पण्डितहापर्षिगणिकृतप्रश्नो यथा-- मुक्तात्मनस्ततोऽनन्त, सुखमाहुर्मनीषिणः ॥" इति। अन्यच्च सिद्धजीवानां करचरण पादाङ्गलीनां साद्यवयवा काराः संभाव्यन्ते नयेति ? | अन्यच्च सिद्धजीवानां इय सव्यकालतित्ता, अतुलं निव्वाणमुवगय सिद्धा । करचरणाचाकारः संभाव्यते, यतः--' अरूविणो जी-- सासयमव्याबाहं, चिट्ठति सुही सुहं पत्ता ॥ घघणा ' इत्यत्र घनाश्च शुधिरपूरणतो निचितप्रदशतयेति इनि-एवमुक्नेन प्रकारेण सर्वकालतृप्ताः स्वस्वभा श्रीशान्तिसूरिबचनेन शरीरातर्वति शुषिरपूरणमेव दृश्यते, बावस्थितत्वात् अतुलं निवाणमुपगता सिद्धाः स नत्ववयवानां बाह्यान्तरपूरणमिति, तथा श्रीहरिभद्रसूरि. वंदा सकलौत्सुक्यनिवृत्तेः , यतश्चैवमतः शाश्वतम् श्रीमलयगिरिप्रमुखैरपि शुषिरपूरणमेयोक्नमस्तीति । ही० सबकालभावि श्रव्यावाध-व्याबाधापरिवरिवर्जितं सुखं २ प्रका०। सिद्धानां वर्गणा ' वग्गणा' शब्द षष्ठभागे प्राप्ताः सुखिनस्तिष्ठन्ति । अथ सुखं प्राप्ता इत्युक्त सु-गता "सिद्धा में मंगल " प्राव. ४ श्र०। (" सिखिन इत्यनर्थकम् , नैष दोषोऽस्य दुःखभावमात्रमुक्तिसुखनि द्धा लोगुत्तमा ” अस्य पदस्य व्याख्या ' पष्टि-- रासेन वास्तवसुखप्रतिपादनार्थत्वात् , तथा ह्यशेषदोषक्षयतः कमण ' शब्द पश्चमभागे २७० पृष्ठे गता। ) अहत्प्रशाश्वतमव्यायाधं सुखं प्राप्ताः सन्तः सुखिनस्तिष्ठन्ति न तु तिमायाम् , स्था० ४ ठा २ उ० । शाश्वते , स्था० ४ ठा०२ दुःखाभावमात्रान्विता एवेति । श्रा०म० १ ०। उ० । साधितार्थे , कल्प० १ अधि०६क्षण । कृतार्थे , पा० । सिद्धो भूत्वा व परिवसेत् स्था । घ० । (सिद्घानामहतां च नमस्कारे क्रमप्रदर्शनम् । 'समुक्कार' शब्ने चतुर्थभागे १८४३ पृष्ठ दर्शितम् । तत्रैव सिसे भयवं जरामरणाई अणेगसंसारियदुक्खजालविमुक्के द्धनमस्कारहेतुफले च दर्शिते । ) · अट्ठसयं सिद्धा'अष्टशतसमाणे जनं कहिं परिवसेजा,गोयमा! जत्थ णं न जरा ण सिद्धा निवृता इत्यनन्त कालजातमित्याश्चर्यम् । स्था० १० मच्चू न वाहीओ.णो अपसज्झक्वाणं संता बुब्वेगकलिक- ठा० ३ उ० । साधन विचाल्यश्रुतज्ञाने प्रतिष्ठिते, प्रा. चू. ५ अ०। 'कम्मटुक्खयसिद्धा, साहासियनाणदंसव समिधा।' लहदारिद्ददहपरिकिलेसणइट्ठविप्रोगो किंबहुणा एगंतेण दश० । लोकोत्तररीत्या पक्षस्य द्वितीयदिवसे , चं अक्खयधुवसासयनिरुवमं अणंतसोक्खं परिवसेज चि प्र०१० पाहु० । कल्प० । निष्पादित , निष्पन्चे , नि. बेमि । महा० २ चू०। चू०२० उ० । बृ० । निर्णीते , हा० २६ श्रष्ट० । साम्प्रतं सिद्धपर्यायशब्दान् प्रतिपादयति निश्चितप्रामाण्ये ,"सिद्धं सिद्धट्ठाणं (१ गा०)।" सम्मर १ काण्ड । प्रख्याते, प्रथिते,नि० चू०१ उ०। प्रतीत , पना० सिद्ध ति य बुद्ध त्ति य, पारगय त्ति य परंपरगय त्ति। ११ विवा प्रतिष्ठिते, पो०४ विवादश०। ग० । फलाव्यभिउम्मुक्तकम्मकवया, अजरा अमरा असंगा य । चारा प्रतिष्ठिते सकलनयव्यापकत्वे त्रिकुटीपरिशुद्धत्वन मिदा इति कृतकृत्यत्वात् बुद्धा इति केवलज्ञानदर्शनाभ्यां वि. च प्रत्याख्यात,ल०धा सिद्धं भी पयतो नमो जिणमये,नंदी श्वावगमात,पारगता इति भवास्वपारगमनात्, परम्परागता । सया संजमे' आव०५ अ० । दिव्यपुरुषे, द्वा०२६ द्वा० । माइति पुराबबीजसम्यक्रवज्ञान चरणक्रमप्रतिपन्नत्वात् , परेपर- ल्यवद् वक्षस्कारपर्वतस्य प्रथमकूटे , जं. ४ वक्षः । अजनया गताः । उन्मुक्तकर्मकवचाः सकलकर्मवियुक्तत्वात् , तथा पादलेपतिलकगुटिकाशकललूताकर्षणवैक्रियत्वप्रभृतयः सिअजग वयसोऽभावात् , श्रमरा आयुषोऽभावात् असङ्गाश्च दधयस्ताभिः सिध्यति स्म सिद्घः । लब्धिमति , अएसु प्रसकल क्लेशाभावात् । भाबकेष्वन्यतमे, प्रव०१४८ द्वार । ध०। वसुश्रेष्ठिपुत्रे,ध०र० साम्प्रतमुपसंहरति २ अधि०। (तत्कथा 'वसु' शब्दे षष्ठे भागे उक्ला ।) नित्थिन्नसव्वदुक्खा, जाइजरामरणबंधणविमुक्का । सिध्म-पुं । कुष्ठमेदे , प्रश्न०५ संव० द्वार । अव्वाबाहं सोक्खं, अणुहवयंती सया कालं ।। सिद्धंत-सिद्धान्त-पुं० । सिद्धं प्रमाणप्रतिष्ठितमर्थमन्तं संवेमिस्तीर्णम्-अतिक्रान्तं सर्वम्-अशेषं दुःखं यैस्ते निस्तीर्ण दनं निष्ठा रूपं नयतीति सिद्धान्तः । श्रागमे,अनु। विशेष पार्षवचने, द्वा०२१ द्वा० । समये, जी०१प्रति। वृ०। सर्वदुःखाः जातिर्जन्म, जरा-वयोहानिमरण-प्राणत्यागः बन्धन-संसारबन्धहेतुरटप्रकारं कर्म तैर्मुक्का अव्याबाधं व्या. अधुना सिद्धान्तद्वारमाहबाधारहितं सौख्यं सदाकालमनुभवन्ति । श्रा० म०१०। जेण उ सिद्धं अत्थं,अंतं णयतीति तेण सिद्धंतो। श्रा० । " सिडा निगोयजीवा, वणस्सई कालपुग्गला चेव । सो सव्यपडीतंतो, अहिगरणे अभुवगमे य ।। १८२ ।। सव्यमलोगागासं, छप्पेए गलया गया ॥१॥" नं०(कवली स. येन कारणेन प्रमाणतः सिद्धमर्थमन्तं नयति--प्रमाणको. मुद्धातं कृत्वा सिद्धयतीनि केलिसमुग्धाय'शब्दे तृतीयभा- टिमारोहयतीति तेन कारणण सिद्धान्त उच्यते । स गे ६५६ पृष्ठे उक्तम् । )"कणादादिपरिकल्पिताऽनादिः सिद्धः। एष द्रव्यतः-आगमनोप्रागमतो व्यतिरिक्तः पुस्तकपत्रउत्त०२०। (ज्ञानमनिघं यस्य, वैराग्यं च जगत्पतः । न्यस्ताभावतश्चतुर्विधः,तद्यथा-सर्वतन्त्रसिद्धान्तः प्रतितन्त्रऐश्वर्य चैव धर्मश्व. सह सिद्धं चतुष्टयम् ॥१॥” इत्यादिको सिद्धान्ता, अधिकरणसिद्धान्तोऽभ्युपगमसिद्धान्तश्च । विशेषः 'परिसह 'शब्दे पञ्चमभागे. ६४२ पृष्ट गतः।) पृथ१३०१प्रका विशे०। श्रागमालानुष्ठाने, ग०२ अधि। २१२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy