________________
सिद्ध
सत्तरयणीओ उक्कोसेणं पंचधणुस्सए सिज्यंति । जीवा णं भंते ! सिज्झमाणा कयरम्मि आउए मिज्यंति :, गोमा ! जहां सारे गडवा साउए उक्को सेणं पुन्त्रकोडिवाउए सिति । अस्थि गं भंते! इमीसे स्वगप्पाए पुढवी हे सिद्धा परिवसंति ?, यो इणट्ठे समट्ठे, एवं० जाव अहे सत्तमाए । अत्थि गं भंते ! सोहम्मस्स कप्पस आहे सिद्धा परिवति है, यो इाडे सट्टे एवं स सिं पुच्छा, ईसागरस सकुमारस्य जाव अच्चुयस्स विअविमाया अपरचिमायाणं । अस्थियां मेवे ! ईसीपारा पुढची आहे सिद्धा परिवर्तति है, यो इस ?, समट्ठे से कहिं खाइ णं भंते ! सिद्धा परिवर्सति ? गोयमा ! ( श्र० ) ईसीपम्भाराए गं पुढवीए सीयाए जो खंमि लोगंते, तस्स जोयणस्स जे से उबरले गाउए तस्स गं गाउअस्स जे से उवरिल्ले छभागिषु तत्थ सिद्धा भगवंतो सादीया अपजयसिया अमजा इजरामरण जो सार कलंकली भावपुरा - भवगम्भवा ससीपर्वचसमहकता सासयमा गयमदं चिति (०४२ x )
1
"
'से पुवामेव सनिस्से' त्यादि, अस्थायमर्थ:-स- केवली मिलले पूर्वमेव श्रादाय योगनिघावस्थायाः से नो मनोलन्धिमतः पश्चेन्द्रियस्येति स्वरूपविशेषणं यतः संभवति, 'पजतस्व'नि-मनः पर्यापर्यासस्य, तदन्यस्य मनोलब्धिमनोऽपि मनसोऽभाव एवेति पर्याप्तस्येत्युक्तं स च मध्यमादिमनोयोगोऽपि स्यादित्याह'जहरण जोगिम्स' ति जघन्यमनोयोगवतः 'हेड' त्ति श्रधो यो मनोयोग इति गम्यते, जघन्यमनोयोगसमानो यो न भवतीत्यर्थः, मनोयोगश्च - मनोद्रव्याणि नद्वयापारश्चेति, जघन्यमनयोगाधोभागदयमेव दर्शयन्नाह असंखेगुणपरिही ति अपरिहयो यः स तथा तं जघन्यमनोयोगस्यासंख्येयभागमात्रं मनोयोगं निरुणद्धि ततः क्रमेणानया मात्रया समय समये तं निरुन्धानः स मनोयोग निरुणजि. अनुत्तरेणाचिन्त्येन प्रकरणवीर्येति, एतदेवाह पद जोन सि प्रथमं शेषवागादियोगापेक्षया प्राथम्येन श्रादितो मनोयोगे निरुद्धीति । उक्तं च- " पज्जतमेत्तसन्नि स्स जत्तियाई जहन्नजोगिस्स । होति मणोदण्याई, तव्वावारो य जम्मत्तो ॥ १॥ तदसंखगुणविहीगं, समए समय निरंभमाणो सो । मणसो सव्धनिरोद्दं, करें असम ॥२॥ ति एवमम्पदपि सूत्रद्व नेयम्, अजोगयं पाउण्ड चि योग प्राप्नोतीति 'ईसिंहस्रपंच खरुच्चारणद्धार' सि 'ईसि ति-पत्स्पृष्टानि हस्वानि यानि पञ्चाक्षराणि तेषां यदुच्चारणं तस्य याऽद्धा-कालः सा तथा तस्याम्, इदं चोश्चारण न विलम्बितं द्रुत वा, किन्तु मध्यममेव गृह्यते यत अ." इसराईम जेण काले पंच भरांति । श्रच्छर सेलेसिगश्रो, तत्तियमेत्तं तो कालं ॥१॥ शैलेशी- मेहस्तस्येव स्थिरतासाम्पाद या
"
F
Jain Education International
( ८३१ ) अभिधान राजेन्द्रः ।
U
सिद्ध
अवस्था सा शैलेशी अथवा शीलेशः सर्ववरवारि प्रभुतस्येयमवस्था योगनिरोधरूपेति शैलेश ता प्रतिपद्यते, ततः पुस्रखेदीयं चति-पूर्व-शैले श्ययस्थायाः प्राग् रचिता गुरुश्रेणीक्षणोपक्रमविशेषरूपा यस्य तत्तथा, गुणश्रेणी चैवम् सामान्यतः किल कर्म बहुपमल्पतरमस्पतमेवेत्येवं निर्जरणाम स्वयति, पदा तु परिणामविशेषात्तत्र तथैव रचिते कालान्तरवेद्यमल्पं बहु बहुतरं बहुतमं चेत्येवं शीघ्रतरक्षपणाय स्वयति तदा सा गुणश्रेणीत्युच्यते, स्थापना चैवम्-' कम्मं ति वेदनीयादिक भयोपप्राहि 'तीसे से 'लेसिमटार ' सितस्य शैलेश्वा-शैलेशीकाले पति योगः श्रसंखेजाहिं एतदेव विशेशाही ि संख्यातानीमः शैलेश्ययस्थाया असंधानसम यत्वेन गुणश्रेण्यप्यसख्यातसमया ततः तस्याः प्रतिसमयभेदकल्पनया असंख्याता गुणश्रेणयो भवन्ति, अतोऽसंख्याताभिः गुणश्रेणीभिरित्युक्तम् असंख्यातसमयेरिति हृदयम् अति कसे तो तिल पन्यादनन्तास्तान कमशान भयोपग्राहि कर्ममेदान पपनिर्जरयन् 'वेयणिज्जाउयगामगोप त्ति वेदनीये सातादि आयुः मनुष्यायुष्कं नाम मनुष्यत्यादि गोत्र-''बिचारचि चतुरः कर्मसे' चि-कर्माशान मूलत: सियोगपद्येन निर्जरयतीति । एतश्चैता भाष्यगाथा अनुश्रित्य व्याख्यातम् यदुत
9
"
"
तं
'तदसंखेजगुणाए, सेडीए विरइयं पुरा कम्मं । समए समय खवयं, कम्मं सेलेसिकाले ॥ १ ॥ यं किंचिदुर सम किंचिच्च होर चरमे, सेलेसीए तयं वोच्छं ॥ २ । मणुयगइजाइत सवा-परं च पज्जतसुभगमा जं यश्वेणि नराउ जसो नामे ३ ॥ संभव जिखनामं, नराणुपुत्री य चरिमसमयस्मि । संसारसम्म निति ॥ इति साहिविष्या तिसर्याधिःपाःविशेषेण विविधं प्रकर्षतो हानयः- त्यागा विप्राणयो व्यपत्यपेक्षा बहुवचनं ताभिः किमु यति-सर्व प रिशाटनं नतु यथा पूर्व सङ्घातपरिशाटाभ्यां देशत्यागतः 'विप्पत्ति' निरित्यज्य 'उज्जुसेदिपडिभिजुअवा प्रे:ि- आकाशप्रदेशपट्टि लाम् ऋ जुथेति प्रतिपन्नः प्रथितः 'प्रमाण' सि अस्पृशन्ती प्रदेशान् गति सोऽस्पृशङ्गतिः, अन्तरालप्रदेशस्पर्श दिन समयेन सिद्धि एव समयः, य एव वायुष्कादिकर्मणां क्षयसमयः स एव निर्वासमयः श्रतोऽन्तराले समयान्तरस्याभावादन्तरालप्रद - शानामसंस्पर्शनमिति । सूक्ष्मश्चायमर्थः केवलगभ्यो भावत र्शत 'गेम'वि-कुत इत्याह-अतिहितेन च पचहि समयान्तरं सति प्रदेशान्तरं च स्पृशनीति, 'उहं गंता' ऊ त्या सागारीसानोपयोगवान् सिध्यति ल
.
6
इति । गतमानुषङ्गिकम् । अथ प्रकृतमाह-किं च प्रकृतम् ?, से जे इमे गामागर ०जाव सन्निधेसेसु मरणुया हवंति सम्यकामवि
"
-
For Private & Personal Use Only
-
,
www.jainelibrary.org